________________
लालसाऽपि कथं चक्षुष्युन्मीलयिष्यामि, कथं चोत्तरिष्यामि वक्तुकामाऽपि - प्रियवचनानि ? श्व एव विदायदिवसः । एकतो वियोगोऽपरतश्च संयोगः । दोलारूढमिव के 5 मे मनो युगपदेव सङ्कुचति, विकसति, द्रवति, कम्पते च ।" (तदेव, पृ. ६४
आधुनिकसमाजस्य वर्णने कथाकारस्य दृष्टिर्यथार्थमूला वर्तते । वृत्तिरहितानां की युवकानां स्थिति को न जानाति ? दृश्यताम्-"कृषकाणां श्रमिकाणां शिल्पिनां * व्यापारिणां चोपाधिधारिणो बालका स्ववंशपरम्परागतं व्यवसायं विसृज्य नगरेषु
वृत्त्यर्थं धावन्ति ।... वृत्तिमनवाप्य बहवो युवानो नगरनिवासलुब्धा रिक्शां वहन्ति, शाकं विक्रीणन्ति, भोजनालयेषु पात्राणि च प्रक्षालयन्ति, उपानत्सु पङ्कलेपनं २ कुर्वन्ति ।" (तदेव, पृ. १०८)
अत्र सङ्कलिताः सर्वाः कथाः पाठकानां हृदयमेव न स्पृशन्ति, चित्तमेव MAN न प्रसादयन्ति, अपि तु समाजस्य, राष्ट्रस्य, विश्वस्य च जगतो हितपथमप्युपदिशन्ति । दा
यद्यपि ग्रन्थस्य मुद्रणे महान् प्रयासो विहितः, तथापि यत्र-तत्र (विशेषेण रूपेण रूकारस्य स्थाने रुकारस्य) मुद्रणस्खलितानि (द्र० - पृ. १, २२-२४, ३७, ४१, . ६२, ६७, १०२ इत्यादि) वर्तन्ते । कृतिरियं सर्वैः पठनीया साह्या च । जयतु का संस्कृतं संस्कृतिश्च ।
नोऽप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ।।
AND
60
५५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org