________________
श्रीपञ्चसूत्रपद्यानुवादः पञ्चमं प्रव्रज्याफलसूत्रम्
__ अनुवादक: उपाध्यायो भुवनचन्द्र
सिद्धिं समभ्युपगतो विधिना ह्यनेन ब्रह्मत्वमेष लभते वमङ्गलाढ्यम् । क्षीणाशुभो जनिजरामरणादिमुक्तः कर्मानुबन्धकरशक्तिवियुग भवेच्च ॥१॥
प्रोद्भूतशुद्धनिजरूपमयोऽक्रियश्च सांसिद्धिक प्रकृतिसंस्थित एष पूर्णः । ज्ञानं च दर्शनमनन्तमवाप्य सिद्धो लोकोत्तरं कमपि सँल्लभते पदं सः ॥२॥
शब्दो न रुपमपि नो न च गन्ध एषः स्पर्शो न वा न च रसः किल भाव्यतेऽसौ । सत्ता तु केवलमरूपवती प्रसिद्धा संस्थानमित्थमिति न व्यपदिश्यतेऽस्याः ॥३॥
वीर्यं त्वनन्तमपि चाऽत्र न कार्यशेषस्तस्मादिहाऽस्ति परमा कृतकृत्यता हि । बाधा भवन्ति विगताः खलु चात्र सर्वाश्छिन्ना यदत्र सकला बत सत्यपेक्षाः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org