________________
सउन्दला- ताद ! कदा णु भूओ तवोवणं पेक्खिस्सं ? काश्यप:- श्रूयताम्
भूत्वा चिराय चतुरन्तमहीसपत्नी दौष्यन्तिमप्रतिरथं तनयं निवेश्य । भळ तदर्पितकुटुम्बभरेण सार्धं
शान्ते ! करिष्यसि पदं पुनराश्रमेऽस्मिन् ।। गौतमी- जादे ! परिहीअदि गमणवेला । णिवत्तेहि पिदरं । अहवा चिरेण वि |
पुणो पुणो एसा एव्वं मन्तइस्सदि । णिवत्तदुभवं । काश्यपः- वत्से ! उपरुध्यते तपोऽनुष्ठानम् । सउन्दला:- (भूअ पिदरं आसलिसिअ) तवच्चरणपीडिदं तादसरीरं । ता मा.
अदिमेत्तं मम किदे उक्कंठस्स । काश्यपः- (सनिःश्वासम्)
शममेष्यति मम शोकः कथं नु वत्से ! त्वया रचितपूर्वम् ? उटजद्वारविरूढं नीवारबलिं विलोकयतः ।। गच्छ, शिवास्ते पन्थानः सन्तु ।
(निष्क्रान्ता शकुन्तला सहयायिनश्च ।) सहीओ- (सउन्दलां पेक्खिअ) हद्धी, हद्धी । अन्तलिहिदा सउन्दला वणराईए । काश्यपः- (सनिःश्वासम्) अनसूये प्रियंवदे ! गतवती वां सहचारिणी । निगृह्य
__ शोकमनुगच्छतं मां प्रस्थितम् । सहीओ- ताद ! सउन्दलाविरहिदं सुण्णं विअ तवोवणं कहं पविसामो ?
(इदि दुक्खेण गदे ।)
क्रमश:
SSA
Jain Education International
८८ For Private & Personal Use Only
www.jainelibrary.org