SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सउन्दला- ताद ! कदा णु भूओ तवोवणं पेक्खिस्सं ? काश्यप:- श्रूयताम् भूत्वा चिराय चतुरन्तमहीसपत्नी दौष्यन्तिमप्रतिरथं तनयं निवेश्य । भळ तदर्पितकुटुम्बभरेण सार्धं शान्ते ! करिष्यसि पदं पुनराश्रमेऽस्मिन् ।। गौतमी- जादे ! परिहीअदि गमणवेला । णिवत्तेहि पिदरं । अहवा चिरेण वि | पुणो पुणो एसा एव्वं मन्तइस्सदि । णिवत्तदुभवं । काश्यपः- वत्से ! उपरुध्यते तपोऽनुष्ठानम् । सउन्दला:- (भूअ पिदरं आसलिसिअ) तवच्चरणपीडिदं तादसरीरं । ता मा. अदिमेत्तं मम किदे उक्कंठस्स । काश्यपः- (सनिःश्वासम्) शममेष्यति मम शोकः कथं नु वत्से ! त्वया रचितपूर्वम् ? उटजद्वारविरूढं नीवारबलिं विलोकयतः ।। गच्छ, शिवास्ते पन्थानः सन्तु । (निष्क्रान्ता शकुन्तला सहयायिनश्च ।) सहीओ- (सउन्दलां पेक्खिअ) हद्धी, हद्धी । अन्तलिहिदा सउन्दला वणराईए । काश्यपः- (सनिःश्वासम्) अनसूये प्रियंवदे ! गतवती वां सहचारिणी । निगृह्य __ शोकमनुगच्छतं मां प्रस्थितम् । सहीओ- ताद ! सउन्दलाविरहिदं सुण्णं विअ तवोवणं कहं पविसामो ? (इदि दुक्खेण गदे ।) क्रमश: SSA Jain Education International ८८ For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy