________________
वाचकानां प्रतिभावः
आदरणीयां नन्दनवनकल्पतरुसम्पादिकां कीर्तित्रयीं सादरं नमामि ।
पञ्चदशी शाखा प्राप्ता, तदर्थं धन्यवादाः । अत्र महावीराष्टकं भवत्या प्रकाशितम्, तदर्थम् अहम् आभारं प्रकटयामि । अत्र प्रास्ताविकम् अध्यात्मगुणत्वेन मननीयम् । आचार्य रामकिशोरमिश्रविरचितं पाणिन्यष्टकं मनोहरं पाणिनीयसूत्रप्रयोगेण च सारगर्भितमस्ति । मुनिरत्नकीर्तिविजयदर्शिताः पञ्चत्रिंशद् गुणाः पठनीया मननीयाः पालनीयाश्च सन्ति । श्रीदेवचन्द्रसूरिविरचितप्राकृतभाषामय 'सिरिसंतिनाहचरिय' ग्रन्थाद् मुनिकल्याणकीर्तिविजयेन सङ्कलिता 'दैवविलसितं ' नाम कथा पठनीया वर्तते । स्वपत्नीसेवया प्रसन्नः पञ्चाननवाचस्पतिमिश्रः स्वगणितग्रन्थस्य नाम भामतीम् अकरोत् । सा भामतीकथा रोचिका विद्यते । अस्मिन्नन्दनवनकल्पतरौ प्रकाशित: प्राकृतविभागः प्रशंसनीयविशेषः । अहं नन्दनवनकल्पतरुप्रकाशनं निरन्तरं कामये ।
भवदीयः - राजेशकुमार मिश्रः अध्यापक:- राजकीय इण्टर कॉलिज, नागराजाधार: (बमुण्ड), पत्रालय: कखबाड़ी, वाया - चम्बा (टिहरी गढ़वाल:) उत्तराञ्चलप्रदेश: - २४९१४५
अर्हम् नमः
कर्णावतीं प्रति
विद्वद्वर्याचार्य श्रीविजयशीलचन्द्रसूरिमहाराज ! वन्दना स्वीकार्या । भवत्संपादितनन्दनवनकल्पतरुपुस्तकानि अस्माभिः प्राप्तानि । युष्मदीया संस्कृतसाहित्यविषयिणी सेवा सुतराम् अनुमोदनीया अस्ति । एतत्पुस्तकानि संस्कृतस्य अध्यापकानाम् तथा अध्येतॄणाम् कृते उपयोगीनि ।
Jain Education International
मुनिवैराग्यानन्दविजयः C/o. अमृतभाई कुबडीया
११ - २०२, शत्रुञ्जय पार्क तलेटी रोड, जि. जामनगर, पालीताणा
8
For Private & Personal Use Only
www.jainelibrary.org