________________
-
बम सर्वेऽपि क्षयं मा प्राप्नुयुः ।' अतः कुमारेणाऽपि झटिति सा कर्णेन गृहीता । 4 ततो राज्ञोक्तं 'भद्र ! नाऽस्माकमनया किञ्चित् कार्यम् । यत आनीता तत्रैव तां
नय।' तथा जनैरपि तां नेतुमेव प्रार्थितमतः कुमारस्तां स्वगृहं नीतवान् । तत्र तद्भार्याभिस्तस्याः । सत्कारादिप्रतिपत्तिः कृत्वा क्षमा याचिता । ततः साऽपि शीघ्रं स्वस्थानं गता । कुमारस्तु सानन्दं ससुखं च स्वभार्याभिः कालं यापयति स्म ।
अथाऽन्यदा राज्ञः स्मृतिपथे पुनरपि तास्तिस्रोऽवतीर्णाः । एतेन राजा नितरां वैकल्यं * प्राप्य विमनस्को जातः । तं च तदवस्थं दृष्ट्वा पुनरपि मन्त्रिभिर्विमर्शं कृत्वा निर्णीतं यद में 55 'इदानीं स यमलगिरिनीरानयनार्थं प्रेषणीयः' इति । ततः सभायां राज्ञा स आदिष्टः ‘भोज * वत्सराज ! यमलगिरिं गत्वा तत्रत्यं जलमानीय च मे देहि येन मम देहः सर्वथा नीरोगो * म दृढश्च जायेत ।' कुमारेणोक्तं 'भवदादेशः प्रमाणं प्रभो !, अवश्यं तदानेष्यामि । किन्तु स
गिरिः कुत्र विद्यते ? कृपया कथयन्तु माम् ।' मन्त्रिभिरुक्तं यथा - "विन्ध्याटव्या मध्ये में यमलनामानौ द्वौ पर्वतौ स्तः, तयोर्मध्ये चैकः कूपोऽस्ति । तौ द्वावपि पर्वतौ वियुज्यते संयुक्तौ । * च भवतः । वियोजनसमये यदि तन्मध्ये प्रविश्यते तदा जलं लभ्यते ।'
एतन्निशम्य कुमारो नृपाज्ञां गृहीत्वा गृहं च गत्वा स्वप्रियाः पृष्टवान् ‘कथं तत्र 4 गन्तव्यम्' इति । ताभिरुक्तं 'तुरगमेनं समारुह्य तत्र गच्छतु । जनन्या अपरैका सखी तत्र * शकुनिकारूपेण वसति । सैव भवत्कार्यं साधयिष्यति ।' अयमपि तथैव तत्र गत्वा यावत्
पश्यति स्म तावत् शकुनिकैकाऽऽगता तं प्रत्यभिज्ञाय च तत्कथनानुसारं यमलगिरिकूपाद - जलभृतामेकां तुम्बिकामानीय तस्मै दत्तवती । ततः सोऽपि तां वन्दित्वा जलं च गृहीत्वा 5 नरेन्द्रपार्वे आगतस्तज्जलं च नृपाय समर्पितवान् । मन्त्रिभिरपि तत् परीक्ष्य कथितं यत् * 'सत्यमिदम्' इति । ततो राज्ञा विसृष्टः स निजगृहं गतः ।
इतो राजा मन्त्रिणश्च पुनरपि चिन्तानिमग्ना जाता यद् 'अयं केनाऽप्युपायेन न र से म्रियते, तत् कथमसौ निग्रहीतव्यः ? यद् दुष्करतममपि कार्यं स्यात् तदसौ लीलयैव र 5 साधयति ।' राज्ञा कथितं 'यद्यप्येवमस्ति तथाऽपि भवद्भिपाय: कश्चिदन्वेष्टव्य एव, यदि * युष्माकं मम जीवितं प्रियम्; अन्यथाऽहमेवमेव कन्दर्पदर्पमसहिष्णुर्मरिष्यामि ।' एतन्निशम्य में
मन्त्रिणो गभीरचिन्तनं कृत्वा परस्परं चाऽऽलोच्य नृपपुरत एवमूचुः 'अथाऽत्रैक एवोपायो| ऽनन्यसदृशो विद्यते । प्रथमं तु भवत्पुत्र्याः सुरसुन्दर्या विवाहसामग्री प्रगुणीकृत्य सर्वेभ्योऽपि |
(Maraikikikikikatarian
७६ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org