________________
वाचकानां प्रतिभावः
डॉ. सुरेन्द्रमोहनमिश्रः 61
उपाचार्यः संस्कृतपालिप्राकृतविभागः (भारतीयविद्यासंकायः) 2)
कुरुक्षेत्रविश्वविद्यालयः
कुरुक्षेत्रम् - १३६११६ (हरियाणा) 16 मान्याः कीर्तितकीर्तयो मुनिवराः !
नन्दनवनकल्पतरोरालक्ष्य पञ्चदशी शाखाम् । तरुणायितो ननु तरुर्मन्येऽहमावर्जितो मुदितः ॥४॥ साहित्यशेवधिसुधां काव्यवसुवसुधां वनभूमिम् । मेघमेदुरनभोवृतामालोक्य शष्पसुममयीं नन्दे । રો विश्वभारती भारती पुनरसौ वर्धते पुरुरूपा । प्रमाणं पुरस्करोत्यप्यभिनवं कल्पतरुः कीर्त्या રી विकासोन्नतिप्रभेदं कीर्तित्रयी विशिनष्टि युक्त्या । स्युर्भारता उन्नता न मात्रं विकसिता इति सूक्तम् ॥४॥ आर्यापञ्चविंशतिका (आचार्य)विजयहेमचन्द्रसूरीणाम् । स्वगतमार्याभिर्विनयं विनिवेदयते प्रभौ भक्त्या ॥५॥ गलज्जलिका त्रिवेणीभूय भूयोऽभिराज(-)ते भव्या । कविकण्ठामृतविहरिणी तदन्यत्वे प्रियतरा साऽऽभात् ॥६॥ मार्गानुसारिणः सेव्याः पञ्चत्रिंशद्गुणा मुनेः । रलकीतः सदा सेव्या मनुष्यभूतिकाक्षिभिः પાછો दैवविलसिताख्या सा कल्याणकीर्तिकीर्तिता । कथा प्रसन्ना मधुराऽऽसादिता प्राकृतादथ
ટો किं नाम ज्येष्ठत्वमिति रूपकं शोभनं पुनः । संलापसुन्दरं भाति मञ्चस्थं रञ्जयेज्जनान्
s आमर्मनर्म सर्वत्र प्राकृतेऽपि विशेषतः । भाषाविन्यास उदितो मुग्धबोध उदस्तभीः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org