SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ "" राष्ट्र-रक्षा वासुदेव वि. पाठकः 'वागर्थ' ' कार्या संस्कृत-संस्कृतिरक्षा, तथैवोज्ज्वला राष्ट्र-सुरक्षा ॥ संस्कृतिरेषा संस्कृताधृता ऋषिभिर्मनीषिभिरलता; अस्यास्सर्वोत्कृष्टा कक्षा, कार्या संस्कृत.... ॥ सकले विश्वे भारतीयता उत्कर्षार्थं वराऽधिकृता; सर्वेषां कल्याणे दक्षा, कार्या संस्कृत..... ॥ भारतेऽस्ति शास्त्राणामृद्धिः, संस्काराणामतिसमृद्धिः; स्याम च सर्वहितार्थं दक्षाः, कार्या संस्कृत..... ॥ किं करिष्यति पाण्डित्यमपात्रे प्रतिपादितम् । सपिधानघटान्तःस्थः प्रदीप इव वेश्मनि ।। (जैनपञ्चतन्त्रे) ४२ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy