________________
(भारतमातुरतत सम्मानम्)
वासुदेव वि. पाठकः 'वागर्थ सेवाकार्ये सदा संस्कृतं मुदा मुदा सन्मङ्गलगानम् । चित्ते चित्ते संस्कृतितानं भारतमातुस्तत् सम्मानम् ॥
सर्वेषां कल्याणचिन्तका ऋषयो मुनयो मार्गदर्शकाः । धन्यमिदं मन्ये वरदानं
भारतमातुरतत् सम्मानम् ॥ नीतिमयत्वं प्रीतिमयत्वं कर्मणि कर्मणि धर्ममयत्वम् । सर्वसुखार्थं घरमद्यायं भारतमातुस्तत् सम्मानम् ॥
एक एव सर्वेषां तातः संसारे बान्धव-संघातः । बन्धु-बन्धनेऽस्माकं ध्यानम्
भारतमातुस्तत् सम्मानम् ॥ विश्व-विषाद-विदारणवृत्तिभद्राचरणार्थं सद्बुद्धिः । प्रार्थयामहे प्रमात्मानं भारतमातुस्तत् सम्मानम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org