SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Tws ॥२॥ यत् तप्तकातस्वरभास्वरं ते वपुस्तथाऽधीश्वर ! गत्वरं तत् । गुणास्त्वनन्ता न विनश्वरास्तान् ध्यायामि गायामि यतोऽस्मि तेषु नित्यं गुणानां तव नाथ ! धारा धरासु मोदं प्रमदं वहन्ति । तन्मोदनुन्ना मरुतोऽनुकूला गुणिव्रजेषु त्वयि लीनवत्सु गुणांस्तवाऽर्हन् ! शमवत्सु मुख्याः पश्यन्ति नित्यं प्रतिबिम्बितांस्तान् । स्वच्छे स्थिरे शान्ततमे निजात्म-जलेऽखिलेन्दोरिव शीतभासः गङ्गाप्रपातात् प्रविमुक्त वारां-बिन्दूत्कर: प्रोत्किरतीश ! यद्वद् । गुणोऽप्यणुर्नाथ ! तवैव मन्ये सर्वत्र शाम्यादिसमानधारः कूटस्थ एको गदितः प्रसङ्ख्यैर्हे नाथ ! नो भाति मतौ ममेश ! गुणैकमेरौ गुणकूटकाये तवैव नैके सुखिनोऽतिसङ्ख्याः अभ्रायितं जन्ममरौ जिनेश ! तवाऽमुना नैकगुणामूतेन । येनेह सत्त्वेषु गुणाकुरास्तु फलन्ति मुक्तिं क्रमतोऽनुयोगम् स्पर्धा न सार्धं भवता गुणेषु, वक्तुं न शक्तो न तु तेषु भक्तः । ईहे हितान् तान् खलु सङ्ख्ययाऽथ श्रित्वा गुणाँस्ते गुणसागरेश ! गुणांस्त्वदीयान् नतवत्सलेश ! ज्ञात्वेति विज्ञप्तमिदं गुणेन्दो ! । तप्तोऽर्दितो दुःखित-खेदितोऽहं सुधां समाधि वितरेश ! चित्ते ॥६॥ ॥७॥ -0 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy