________________
वृक्षः
पूर्वकाले ऋषयो मुनिवराश्च मदुहायां स्थित्वैव साधनां कृत्वा मोक्षगतिमापन्नाः । भोः ! सूक्ष्मजन्तवोऽपि ते जीवनेऽतीवोपयुक्ता दृश्यन्ते । निशम्यतां - शाहमृगप्राणिभ्यः 'दक्षिण आफ्रिका 'देशीया जनाः कोमलचर्माण्यवाप्नुवन्ति । 'चीन' देशे जनाः 'स्विफ्ट' पक्षिणां निष्ठीवनात् स्वादु व्यञ्जनं कुर्वन्ति । 'दक्षिण अमेरिका' देशे स्थिता आदिवासिनः 'ओईलबर्ड' पक्षिणां देहात्तैलं निष्कासयन्ति । 'चिलोत्रा' पक्षिणां चञ्चविशालः स्थूलश्चाऽस्ति । तस्य पदार्थो हस्तिदन्तनिभोऽस्ति । तत: 'सुमात्राबोर्निआ' - देशीया जनाः तच्चश्रुं कलाकृत्यर्थमुपयुञ्जन्ति । कादम्बानां पिच्छानि कार्पाससदृशानि सुकोमलानि भवन्ति । तानि कौशेयतोऽप्यधिकानि मृदूनि वर्तन्ते । तेन विविधवस्तूनि निर्माप्य 'आईसलेन्ड् 'देशीयजना बहु धनमुत्पादयन्ति । 'दक्षिणअमेरिकायाः 'पेरुदेशे' 'काजिया' नामपक्षिणो जायन्ते । तत्पक्षिणां विष्ठायाः प्रतिवर्षं 'पेरु 'सर्वकारः 'कोटिडोलर' मानं धनराशि लभते । एवमेते पक्षिणोऽपि तत्तद्देशस्य सर्वकारस्य कृते महतो धनोत्पादनस्य प्रमुखं साधनमस्ति । मृगद्वारेण कस्तूरिका प्राप्यते त्वया । विविधपुष्पाणामर्काद् विशिष्टाः सुगन्धिपदार्थाः (Perfume ) संजायन्ते । सर्वमपि शृङ्गारसाधनादिकं (Cosmetics) पशुपक्षिद्वारेणैव त्वया प्राप्यते । गावो दुग्धादिकं तु ददत्येव, किन्तु तासां मूत्रगोमयादिकमप्यौषधादिरूपेणोपयुज्यते । कियत् कथयानि ? भो ! अन्येषां तु मूत्रमप्युपयोगी, किन्तु तव तु देहावयवः कोऽप्युपयोगी नाऽस्ति । तथाऽप्यद्य त्वमस्मानेव हन्तुमुद्युक्तोऽसि । अद्य प्रतिनगरं प्रतिदिनं त्वयाऽऽहारार्थं कियन्तः कुक्कुटा मीना गावोऽजाश्च मार्यन्ते । अधुना त्वेका रीतिः प्रवर्तमाना दृश्यते यत्, परदेशे 'पीझा' क्रियते । भिन्न-भिन्नवर्णवतः कीटकान् हत्वाऽभिरुच्यर्थं पीझोपरि स्थाप्यते, पश्चात् सानन्दं सा पीझा युष्मद्भिर्भुज्यते । अहो ! तव तु कृतघ्नता धृष्टता चाऽपि वर्णनातीताऽस्ति ।
गिरि: (वृक्षमुद्दिश्य) अलमेतादृशेन कृतघ्नेन सह वार्तया ।
वृक्षः
Jain Education International
आम्, आम् । रे ! द्वौ कर्णौ उद्घाट्य सावधानं शृणु - प्रकृतिर्जगन्माताऽस्ति । वस्तुतो मातृत्वस्य विस्तारो मातुश्चाऽपरं नाम चैव प्रकृतिः । मातृवत् प्रकृतेरस्तित्वं सांनिध्यं चैव प्राणिसृष्टेः कृते शान्तिरूपमानन्दरूपं च भवति । यः प्रकृत्या
९१
For Private & Personal Use Only
www.jainelibrary.org