SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ वदानी AR SA PA मनुष्यः भोः ।... वृक्षः (निरुध्य) अहो ! तव धाष्र्यमपि वर्णनातीतमस्ति । अद्यावधि मार्गे गृहे चल पाञ्चालिकारूपेण शोभायाः साधनरूपेण चाऽस्माकमुपयोगः कृतः । किन्त्विदानी तु विविधवर्णयुतान् नैकान् चित्रपतङ्गान् हत्वा तेषां स्थालिकां कृत्वा तत्र सानन्दं । भक्षयसि त्वम् । हन्त ! अभिरुच्यर्थं प्राणिनां विघातः करोषि । एवमद्यपर्यन्तस्माकं । बहुश उपयोगः कृतः त्वया, तथाऽपि न कदाऽपि प्रतीकारः कृतोऽस्माभिः, किन्त्वितः परं तव दुष्कृत्यान् सोढुं क्षणमपि न शक्ता वयम् । मनुष्यः (उच्चैर्हसित्वा, सोपहासं) किं त्वमेवाऽस्माकं जीवनाधारो रक्षकश्चाऽसि ? यदेवं मन्यसे ? आम, आम् । वयं (प्रकृतयः) एव ते जीवनाधारा रक्षकाश्च स्मः, इति निश्चितं ज्ञेयम् । अन्नं काष्ठं वस्त्रमौषधमित्यादीनि तव जीवनोपयोगीनि सर्ववस्तून्यस्माभिरेव तुभ्यं दीयन्ते । शरीरपोषणरूपं भोजनं कर्तुं, शीत-ग्रीष्म-वर्षाया रक्षणार्थं वस्त्र परिधातुं तथा देहस्य प्रातिकूल्ये सति भेषजं गृहीत्वा जीवितुं चाऽस्मत्प्रभावेनैव समर्थोऽसि त्वम् । काष्ठादग्नि वायुं चोत्पाद्याऽस्मत्प्रभावेनैवाऽनुक्रमेणाऽन्नं पाचयितुं प्रासादादिकं च विरचय्य तत्र वसितुमर्हो भवसि त्वम् । एकं मराठीकाव्यं स्मर्यते । तस्य मर्मैतदस्ति यद् "निखिला प्रकृतिः स्तनाकाराऽस्ति । मानवस्तु भूमिपुत्रोऽस्ति । अतो यथा जननी स्तनपानद्वारेण बालकं पोषयति तथैव भूमिरपि मानवरूपपुत्रं पालयती"ति । अतो मां विना तवाऽस्तित्वस्य कल्पनैवाऽशक्या, इति न खलु कदाऽपि विस्मर्तव्यम् । मनुष्यः अहो ! त्वमेतावदभिमानेन वर्तसे खलु ! किन्त्वेतत् सर्वं मिथ्याऽस्ति । भो ! यदि तव पोषणं न क्रियते मया तर्हि ते का गतिः स्यात् ? इति त्वयाऽपि न विस्मर्तव्यम् । (सोपहासं) सत्यं सत्यम् । किं गिरौ वने गुहायां च तव जनक एव मद्बान्धवानां रक्षणं करोति खलु ! त्वं भवेर्न वा, मेऽस्तित्वं तु सर्वदा सर्वत्र प्रवर्तामहे प्रावर्तामहि प्रवामहि च । त्वां विना वयं जीवितुं समर्थाः, न तु नो विहाय क्षणमपि त्वं जीवितुं शक्तोऽसि । ८९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy