SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ इति चिन्तयन्ती सा तं संसर्म्यते । पुनरवशेषं पत्रं पठितुमारब्धवती ।) cad हृदयेश्वरी ! अहं तु तवाऽक्रीतदासोऽस्मि । तव वचनं ग्रहीतुं सन्नद्धोऽस्मि । यदि भगवान् मह्यं पक्षौ दद्यात्तर्हि साम्प्रतमेव गगने उड्डीय तव चरणसेवायामागच्छेयम् । किन्तु क्षन्तव्योऽहम् । तत्राऽऽगन्तुं प्रबलोत्कण्ठाऽस्ति । बीकिन्त्विदानी ममाऽऽपणे बहु कार्यं वर्तते । अतस्तत्राऽगमनमशक्यमस्ति । ततो हृदयङ्गमे ! इदानीं प्रत्यक्षमिलनस्य संभवो नास्ति । अतस्तव दर्शनेच्छया परोक्षतया पत्ररूपेणाऽऽगतोऽस्मि । अक्षरदेहेन साक्षात् तव प्रियतम एव समागत इति मन्तव्यम् । तथाऽपि यदाऽवसरः प्राप्स्यते तदाऽविलम्बेन तव किङ्करीभूतोऽहमवश्यमागमिष्यामि । तव राहलः । तर (पठित्वा पत्रं विमय, उच्चैः चीत्कारं कृत्वा भित्त्यां शीर्षमास्फाल्य रोदिति ।) गुणसुन्दरी - (साक्रोशं) धिक् त्वाम्, धिग् धनं च । न जाने किं धनमेव तव प्राणाः न्यू सन्ति । तव कृते मत्तोऽपि धनस्य मूल्यमधिकं वर्तते । मूर्ख ! कार्यं तु त श्वः परश्वोऽपि स्यात्, किन्तु मादृशा लावण्यमयी रूपवती चतुरा च नारी न कदाऽपि प्राप्स्यसि । रे ! रे !.... _ (चीत्कारं श्रुत्वा शीलाऽऽगच्छति ।) आर्ये ! कथं सन्तापं करोति । सर्वमपि दैवाधीनमस्ति । ६ गुणसुन्दरी - अहं जानामि खलु । तथाऽप्यसयैषा मनोवेदनैतादृशमनुचितं वर्तनं कारयति । शीला - जगति किमपि कर्तुं न समर्था वयम् । सर्वमपि नियतिबलेनैव भवति । अत उद्वेगं त्यजतु, आपतितां स्थिति स्वीकरोतु । (श्रेष्ठी प्रविशति) (सखेदं) श्रीकारेण सदनमापणं च स्वायत्तीकृतम् । इदानीं "न्यायालये मुहुर्मुहुर्गमनीयमस्ति । कानिचिद्दिनान्यत्र कानिचिद्दिनानि च तत्र वसनीयमस्ति'। श्रेष्ठी - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy