________________
-
IN शीला - अत्र किं प्रष्टव्यम् ? भवती त्वतीव रमणीया कमनीया रूपवती ता
सर्वजननयनालादकारिणी कामाङ्गना चैव प्रतिभाति । 15 गुणसुन्दरी -
अयि ! किं त्वया कामदेवस्य सामर्थ्य न ज्ञातम् ? तेन जगति सर्वत्र स्वसाम्राज्यं स्थापितमस्ति । सर्वानपि जनान् स पीडयति । तेन दृढचित्ताः बीस साधुजनाः सज्जनाश्चाऽपि भुवि पातिताः सन्ति । उक्तं च - "बलवानिन्द्रियग्रामः पण्डितमपि कर्षति" । (सलज्ज) किं स कामदेवो मां न पीडयेत् ?
सत्यम्, पीडयेदेव ! गुणसुन्दरी - (सभ्रमं सकम्पं च) शीले ! मम शरीरे न कोऽपि रोगः, किन्तु कामरोग
एवाऽस्ति । स एव च मां दहति । शीला - (साश्चर्यं) स्वामिनि ! ओह ओह् भवती....
(मध्ये एव तां निरोध्य) गुणसुन्दरी - शीले ! मां पापात्मानं मत्वा साधुवद् धर्मोपदेशनं मा स्म श्रावय । एष -
रोग एवाऽस्ति । अतस्तस्यौषधमानय । शीला - (सलज्ज) अस्मादृशामबुधजनानां कृते त्वेष रोगोऽप्रसिद्धोऽस्ति । यया यो २
रोग एव नाऽनुभूतः सा कथं तस्यौषधमानेतुं समर्था भवेत् ? गुणसुन्दरी - यद्यहं वैद्यराजं दर्शयेयम्, तर्हि.... शीला - हन्त ! अहं तु भवत्यास्सेविकाऽस्मि । भवदीयामाज्ञामनुसरिष्यामि । गुणसुन्दरी - 'कार्यमवश्यं करिष्यामी'ति पितुर्नाम्ना शपथमूररीकृत्य कथय, यतोऽहं बात
कुलीना नार्यस्मि । यदि नामैषा वार्ता बहिः प्रसरेत् तर्हि मम केवलं - विषपानमेवाऽवशिष्टं भवेत् । अत्राऽपि मे न काऽपि चिन्ता । यद्यहं म्रियेय ) तहि सुखं प्राप्स्यामि, किन्तु मत्पापेनाऽन्यैर्बहुभिर्जीवैविषपानमवश्यंतया -
करणीयं भविष्यति, तदेव चिन्ताविषयोऽस्ति । शीला - स्वामिनि ! अदृष्टकर्माणि भगवता विना को ज्ञातुं समर्थो भवेत् ? अतः..... गुणसुन्दरी - (संक्रुध्य) रे ! दृष्टः खलु ते भगवान् ! मम तस्य भगवतो न किमपि भयम्, धूम
किन्तु तन्निर्मितजनानामेव चिन्ताऽस्ति । अन्येषामशुभकार्याणां प्रकाशनार्थं बस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org