________________
कं कथयानि निष्पुण्यः करवाणि किमद्य रे ॥ गुणसुन्दरी - (स्वगतम्) अहो ! अद्य तु ममोपरि भगवतः कृपादृष्टिर्जाता । मम कृते ।
एवैष भगवता निर्मितः । तत एव सोऽप्यत्र आगतवानद्य । (वदन्ती गवाक्षेपी गतवती) (मदनपाशबद्धा सा तस्योपरि केशवेण्याः पुष्पं निष्कास्य प्रक्षिपति । स युवा तद् गृहीत्वा चुम्बति । परस्परं तौ द्वावपि हसतः, कटाक्षं कुरुतश्च । एवं दश क्षणानि व्यतीतानि । तदा सहसैवाऽऽगतवती शीला गुणसुन्दर्याः
स्कन्धे हस्तं स्थापयति) गुणसुन्दरी - (सभयं) किम् ? किम् ? शीला - भो ! भो ! अत्र भवती किं करोति ?
___ (गुणसुन्दरी सलज्जं तूष्णीं स्थिता ।) शीला - स्वामिनि ! किं दास्या मयाऽर्पितं पुष्पमुज्झितं खलु ? गुणसुन्दरी - (सधाष्ट्य) अयि ! या समस्तजीवनं प्रक्षेप्तुं प्रयतवती, तस्याः कृते एतादृशः
पुष्पस्य किं मूल्यम् ? शीला - काव्यस्य भाषां न जानामि खलु आर्ये !, अतः स्पष्टं वदतु । गुणसुन्दरी - अयि ! शीले ! त्वं मम भगिनीतुल्याऽसि । यदि नामेष्टदेवस्य नामस्मरणेन
शपथं कुर्यास्तर्हि कथयाम्यहम् । शीला - ओम्, ओम् । शपेऽहम् । ६ गुणसुन्दरी - जगति बुधजनस्यैव दुःखमस्ति, न तु मूर्खस्य ।
शीला - भवत्या किं वक्तव्यं तन्न जानामि । Nh» गुणसुन्दरी - किं त्वं मे वेदनां जानासि ? NS शीला - न, न । हृदयस्य वेदनां तु भवादृशी चतुरनार्येव जानाति । मादृशा मूर्खस्त्री ।
कथं तज्ज्ञातुं समर्था ? 2 गुणसुन्दरी - अद्य मे मनसोऽतीव गोपनीयां वार्ता कथयामि । शृणु-किं नाऽहं मानुषी ? वी
किं मे मनो नास्ति ? किं मे यौवनं नास्ति ?
५५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org