SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ष्णराजः - तान्, धिक् तान् । (मूच्छिता जाता) (पतनशब्दं श्रुत्वा धावन्तीवाऽऽगता शीला । शीतोपचारं करोति । गुणसुन्दर्याः । शनैः शनैर्मूर्छाऽपगता । ततः शीलया वार्ता प्राप्य श्रेष्ठी धावन्निवी तत्राऽऽगच्छति ।) श्रेष्ठी - तनये ! किं जातम् ? पितः । न किमपि चिन्ताकारंणम् । अद्य देहे ज्वरोऽनुभूयते । श्रेष्ठी - शीले ! अत्राऽऽगच्छ । साम्प्रतमेव गच्छ, वैद्यं कृष्णराजमाकारय । AND शीला - तथेति । (कृष्णराज आगच्छति, शरीरं च परीक्षते) (भेषजं ददानः श्रेष्ठिनमुद्दिश्य) भयस्य किमपि कारणं नास्ति । एतदौषधेन सर्वं सुष्ठ भविष्यति । KE श्रेष्ठी - शीले ! प्रतिदिनं यथाकालमेतदौषधं देयम् । VE शीला - आम् । (श्रेष्ठी कृष्णराजश्च गच्छतः । रूपसुन्दरी प्रविशति) ANS रूपसुन्दरी - जय जिनेन्द्र ! । किमद्याऽपि स्वास्थ्यं कुशलं न वर्तते ? 5 गुणसुन्दरी - सखि ! अद्य ज्वरोऽस्ति । रूपसुन्दरी - प्रिये ! चिन्तैव ज्वरस्य कारणमस्ति । ततो यदि त्वं चिन्तां त्यजे स्तदैवौषधस्याऽपि साफल्यं भविष्यति, नाऽन्यथा ।। किं करवाणि ? प्रतिक्षणं तमेव स्मरामि । वियोगस्य वेदना मामतीव पीडयति । तत आत्महत्याया विचार आगच्छति । रूपसुन्दरी - सखि ! न, न । एवं न करणीयम् । किं न ज्ञातं त्वया संसारस्य स्वरूपम् ? - सर्वेऽपि जीवाः स्वार्थाधीनाः सन्ति । तावदेव स्नेहिजना आत्मीयाः सन्ति, यावत्तेषां स्वार्थः सिध्यति । अन्यथा मातृपितृपतिपुत्रा इति सर्वेऽपि पराङ्मुखाः परकीयाश्च भवन्ति । अस्मिन्नसारे संसारेऽन्येषां चिन्तां - विहायाऽऽत्मनश्चिन्तैव श्रेयस्करी । अतः..... ५३ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy