________________
ष्णराजः -
तान्, धिक् तान् । (मूच्छिता जाता) (पतनशब्दं श्रुत्वा धावन्तीवाऽऽगता शीला । शीतोपचारं करोति । गुणसुन्दर्याः । शनैः शनैर्मूर्छाऽपगता । ततः शीलया वार्ता प्राप्य श्रेष्ठी धावन्निवी
तत्राऽऽगच्छति ।) श्रेष्ठी -
तनये ! किं जातम् ?
पितः । न किमपि चिन्ताकारंणम् । अद्य देहे ज्वरोऽनुभूयते । श्रेष्ठी - शीले ! अत्राऽऽगच्छ । साम्प्रतमेव गच्छ, वैद्यं कृष्णराजमाकारय । AND शीला - तथेति ।
(कृष्णराज आगच्छति, शरीरं च परीक्षते) (भेषजं ददानः श्रेष्ठिनमुद्दिश्य) भयस्य किमपि कारणं नास्ति । एतदौषधेन
सर्वं सुष्ठ भविष्यति । KE श्रेष्ठी -
शीले ! प्रतिदिनं यथाकालमेतदौषधं देयम् । VE शीला - आम् ।
(श्रेष्ठी कृष्णराजश्च गच्छतः । रूपसुन्दरी प्रविशति) ANS रूपसुन्दरी - जय जिनेन्द्र ! । किमद्याऽपि स्वास्थ्यं कुशलं न वर्तते ? 5 गुणसुन्दरी - सखि ! अद्य ज्वरोऽस्ति । रूपसुन्दरी - प्रिये ! चिन्तैव ज्वरस्य कारणमस्ति । ततो यदि त्वं चिन्तां त्यजे
स्तदैवौषधस्याऽपि साफल्यं भविष्यति, नाऽन्यथा ।। किं करवाणि ? प्रतिक्षणं तमेव स्मरामि । वियोगस्य वेदना मामतीव
पीडयति । तत आत्महत्याया विचार आगच्छति । रूपसुन्दरी - सखि ! न, न । एवं न करणीयम् । किं न ज्ञातं त्वया संसारस्य स्वरूपम् ? -
सर्वेऽपि जीवाः स्वार्थाधीनाः सन्ति । तावदेव स्नेहिजना आत्मीयाः सन्ति, यावत्तेषां स्वार्थः सिध्यति । अन्यथा मातृपितृपतिपुत्रा इति सर्वेऽपि पराङ्मुखाः परकीयाश्च भवन्ति । अस्मिन्नसारे संसारेऽन्येषां चिन्तां - विहायाऽऽत्मनश्चिन्तैव श्रेयस्करी । अतः.....
५३ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org