________________
'शीलसुन्दरी
-
'रूपसुन्दरी सखि ! त्वया पूर्वभवे एतादृशैः कार्यैः कदाचित् क्लिष्टकर्माण्युपार्जितानि स्युः तेन कारणेनैवाऽधुना पतिवियोग: प्राप्तः । अतोऽन्यचिन्तां विहाय धर्मश्रवण- गुरुभक्ति-जिनपूजादिकार्येष्वेव चित्तं योजय । सत्यम् । धर्मकार्यकरणे एव चित्तं लगयिष्यामि ।
-
Jain Education International
अपि स्त्रिया वियोगं कारितवती स्यात् । अथवा दीन-मूकप्राणिनः पञ्जरेषु बन्दिनः कृतवती स्यात् । अतः..... (मध्ये एव)
सत्यम्, सत्यम् । तथैव मयाऽपि श्रुतं यद्, यो देव-गुरु-ज्ञानसम्बन्धिनो द्रव्यस्य भक्षणं करोति, उत तन्नाशयति, अकृत्यं च करोति, तस्य जीवनेऽवश्यंतया वियोगवेदनाऽऽपतति ।
'गुणसुन्दरी
(रूपसुन्दरी शीलसुन्दरी चेति द्वे अपि गच्छतः)
गुणसुन्दरी - (स्वगतम् ; निःश्वस्य) भाग्यहीनमनुष्याणां निधनं च पदे पदे । न च फलति भूमौ हि मरौ कल्पतरुः खलु ॥ अत्र न कस्याऽपि दोषोऽस्ति, किन्तु मे कर्मण एव दोषः । न कोऽपि कस्मैचिदपि सुखं दुःखं च दातुं समर्थोऽस्ति । सर्वेऽपि स्वस्वकर्मानुसारेणैव सुखिनो दुःखिनश्च भवन्ति । अतोऽत्र मत्पतिस्तु निमित्तमात्रमस्ति । इदानीं मम कृते तु देव - गुरु- धर्मस्य शरणं धर्मचिन्तनं चैव श्रेयस्करमस्ति । (पटीक्षेप :)
द्वितीयं दृश्यम्)
( गुणसुन्दरी धर्मकार्येण कालं गमयति । किन्त्वन्तर्मनसि वेदना व्याकुलता च वर्धते । ततः कदाचिदुद्विग्नाऽपि भवति । एकदा)
गुणसुन्दरी
(स्वगतम्) पति-श्वशुरादिभिस्सर्वैर्मिलित्वैवैतद् मायायन्त्रं रचितमस्ति । मां दुःखीकर्तुमेवोद्देशपूर्वकमेतत् कृतमस्ति । तत्र मुग्धाऽहं बद्धा । अतो धिक्
-
५२
For Private & Personal Use Only
www.jainelibrary.org