SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 'शीलसुन्दरी - 'रूपसुन्दरी सखि ! त्वया पूर्वभवे एतादृशैः कार्यैः कदाचित् क्लिष्टकर्माण्युपार्जितानि स्युः तेन कारणेनैवाऽधुना पतिवियोग: प्राप्तः । अतोऽन्यचिन्तां विहाय धर्मश्रवण- गुरुभक्ति-जिनपूजादिकार्येष्वेव चित्तं योजय । सत्यम् । धर्मकार्यकरणे एव चित्तं लगयिष्यामि । - Jain Education International अपि स्त्रिया वियोगं कारितवती स्यात् । अथवा दीन-मूकप्राणिनः पञ्जरेषु बन्दिनः कृतवती स्यात् । अतः..... (मध्ये एव) सत्यम्, सत्यम् । तथैव मयाऽपि श्रुतं यद्, यो देव-गुरु-ज्ञानसम्बन्धिनो द्रव्यस्य भक्षणं करोति, उत तन्नाशयति, अकृत्यं च करोति, तस्य जीवनेऽवश्यंतया वियोगवेदनाऽऽपतति । 'गुणसुन्दरी (रूपसुन्दरी शीलसुन्दरी चेति द्वे अपि गच्छतः) गुणसुन्दरी - (स्वगतम् ; निःश्वस्य) भाग्यहीनमनुष्याणां निधनं च पदे पदे । न च फलति भूमौ हि मरौ कल्पतरुः खलु ॥ अत्र न कस्याऽपि दोषोऽस्ति, किन्तु मे कर्मण एव दोषः । न कोऽपि कस्मैचिदपि सुखं दुःखं च दातुं समर्थोऽस्ति । सर्वेऽपि स्वस्वकर्मानुसारेणैव सुखिनो दुःखिनश्च भवन्ति । अतोऽत्र मत्पतिस्तु निमित्तमात्रमस्ति । इदानीं मम कृते तु देव - गुरु- धर्मस्य शरणं धर्मचिन्तनं चैव श्रेयस्करमस्ति । (पटीक्षेप :) द्वितीयं दृश्यम्) ( गुणसुन्दरी धर्मकार्येण कालं गमयति । किन्त्वन्तर्मनसि वेदना व्याकुलता च वर्धते । ततः कदाचिदुद्विग्नाऽपि भवति । एकदा) गुणसुन्दरी (स्वगतम्) पति-श्वशुरादिभिस्सर्वैर्मिलित्वैवैतद् मायायन्त्रं रचितमस्ति । मां दुःखीकर्तुमेवोद्देशपूर्वकमेतत् कृतमस्ति । तत्र मुग्धाऽहं बद्धा । अतो धिक् - ५२ For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy