SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ प्रास्ताविकम् भारतस्य भूमिरियं संस्काराणां भूमिरस्ति । अध्यात्म त्वत्र सहजतयैव | प्रवर्तते । तत्तु भारतवर्षस्य भूमिगतो गुणोऽस्ति । नात्राऽध्यात्म शिक्ष्यते किल, किन्तु दैनन्दिनचर्यायामनुस्यूतमिदं तत्त्वं जीवने सहजतयैवाऽवतरति । भूमिरेषा ऋषिमुनीनां तपोभिः, शूरवीराणां समर्पणेन, योगिनां साधनया, तपस्विनां त्यागैश्च चैतन्यपूर्णाऽस्ति । अत्रैतादृश्यां भूमौ निवसतां मनुजानामान्तरिकभूमिका कीदृशी | स्यादिति तु विचारणीयमस्ति । प्रश्नस्त्वद्यैष एवं यदेतादृशस्य देशस्य तत्रस्थितानां च नागरिकाणामुन्नतिः किमर्थं न परिदृश्यते ? किमर्थं च तत्तेजः प्रतिदिनं मन्दतामुपगच्छति ? अध्यात्म ह्यस्या भूमेरात्माऽस्ति, नैतिकता त्वस्याः प्राणाः । यदा किल प्राणा मन्दत्वमुपयान्ति तदाऽऽत्माऽपि निस्तेजा भवति । प्राणास्तु यावन्त ऊर्जस्विनः स्युस्तावत्येवोन्नतिरधिका भवति । भारतवर्षस्याऽधःपतनस्य मूलमस्ति नैतिकताया नैतिकमूल्यानां वा हासः । यत्र तत्र वा विकासं पुरस्कृत्य नैतिकतायाः प्राणा अपहृता अस्माभिः । विकासोन्नत्योर्मध्ये महदन्तरमस्ति । विकासो भौतिकतामवलम्बते, उन्नतिस्तु जीवनम् । विज्ञानेन विकासस्तु साधित एव किन्तु न नाम वयमुन्नताः कृतास्तेन । नैतिकताया मूलं विनोन्नतेः परिकल्पना खपुष्पात्सुगन्धेः परिकल्पनतुल्याऽस्ति । नैतिकताशून्यो विकासोऽधःपतनमेवाऽऽमत्रयति । प्रभूतसम्पत्तेः सम्पादनं नाम विकासः किन्तु तत्सम्पादने न्यायसम्पन्नो यो व्यवहारः क्रियते स नैतिकता । सुखसाधनानां प्राचुर्यं नाम विकासः किन्तु तदुपयोगे यो विवेकः स नैतिकता । रूप-बलादौ सत्यपि मर्यादाया औचित्यस्य वाऽनुल्लङ्घनं नाम नैतिकता । उच्चैःपदे प्रतिष्ठानमधिकारप्राप्तिर्वाऽस्ति विकासः किन्तु तदा यन्निरभिमानित्वं सन्निष्ठत्वं वा, स्वस्माच्च निम्नपदस्थितान् सामान्यजनांश्च प्रति यः रोहपूर्णो व्यवहारस्तन्नाम नैतिकता । वर्तत एवाडरमासु विकासजो मिथ्याभिमानः किन्तून्नतेर्गौरवमनुभवितुं न वयं शक्नुमः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy