SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ शनैः शनैः समाजेऽप्रियो विश्वासानहश्च जायते । सत्यमपि तस्य वचनं न कोऽप्यङ्गी-el करोति। अनतिव्यक्तगुप्ते च स्थाने सुप्रातिवेश्मकः, अनेकनिर्गमद्वारविवर्जितनिकेतन:अतिव्यक्ते स्थाने, अतिगुप्ते च- ग्रामाद् नगराद् वा दूरे एकान्तस्थाने गृहं न निर्मातव्यम् । गृहे प्रवेशनिर्गमनार्थं च बहूनि द्वाराणि न स्युस्तथाऽऽयोजनं कर्तव्यम् । अपरं च, प्रतिवेशिनोऽपि यत्र सज्जनाः सहायकारकाश्च भवेयुस्तत्र गृहनिर्माणं कर्तव्यम् । एतच्च न सर्वमपि स्वस्य, स्वपरिवारस्य, स्वसम्पत्तेः, संस्काराणां च रक्षणाय जायते । कृतसङ्गः सदाचारैः - उत्तमाचारवद्भिः सद्भिः सहैव संसर्गं स कुर्यात् । सम्पद इव संस्कारा अपि रक्षणीयाः संवर्धनीया एव, तदर्थं चैतदमोघमालम्बनमस्ति । पदे पदे चाऽसत्संस्कारोत्तेजकानि निमित्तानि समुपलभ्यन्ते, तादृशे समये सतां सङ्गतिः कवचायतेऽस्माकं कृते । योऽसत्संस्कारेभ्योऽसदाचारेभ्यश्च स्वस्य रक्षणं करोति स एव धर्मं हृदये आधातुं प्रभवति । मातापित्रोश्च पूजकः - सदैव मातापित्रोराज्ञाधीनेन भवितव्यम् । तदेव तयोः पूजनम् । मातापितरौ ह्यार्यावर्ते आदिदेवत्वेन प्रतिष्ठितौ स्तः । यो मातापितरौ न तोषयति नाऽपि तेषां प्रीतिं सम्पादयति स कथं नामेश्वरं तोषयितुं तत्प्रीतिं सम्पादयितुं (C) च प्रभवेत् ? 'मातृदेवो भव', 'पितृदेवो भव' - इत्यादयः सन्त्यार्यसंस्कृतेः संस्कारमन्त्राः, ये चाऽऽबाल्यादेव कर्णातिथयः क्रियन्ते । अन्यः सर्वोऽपि धर्मो मातापितृचरणानां हृदयतुष्ट्यैव सिध्यति, नाऽन्यथा । बहुविचारणीयमेतद् वर्तमानकाले । मातापित्रोरतुष्टावन्यः प्रभूतोऽपि कृतो विकासो न सुखाय जायते तात्मविकासरूपस्य धर्मस्य तु का कथा ? १०. त्यजन्नुपप्लुतस्थानम् - यत्र स्थाने पुन: पुनरुपद्रवा जायन्ते तादृशे स्थले वासो न करणीयः । यतो भयद्रुते वातावरणे जीवनस्य दैनन्दिनव्यवहारोऽपि सम्यग् न प्रचलति - तत्र धर्मस्य तु का गतिः ? ११. अप्रवृत्तिश्च गर्हिते - गर्हितेषु - निन्दितेषु कार्येषु प्रवृत्तिं नैव कुर्यात् । यस्मिन् कार्ये । कृते सति लोकापवादः स्यात्, कुलगौरवस्याऽऽत्मगौरवस्य च हानिः स्यात् तत् ० OOOOOOOणगगनगलागील Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy