SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ - | * सुरेश आद्गुणः' करोति सिद्धिम्, 'वृद्धिरेचि' सर्वदैव वृद्धिम् । द्वयोः सूत्रयोः संस्मृतिकरणम्, प्रणम पाणिनि वैयाकरणम् ॥५॥ हिमालयो दीर्घेण हि सिद्धः, श्रीशस्त्वीकारेण हि वृद्धः । अक: सवर्ण दीर्घस्मरणम्, प्रणम पाणिनिं वैयाकरणम् ॥६॥ * 'शिवेहि' ओमाडोः पररूपम्, 'हरेऽव विष्णोऽव' पूर्वरूपम्, एङ: पदान्तादतिस्मरणम् प्रणम पाणिनिं वैयाकरणम् ॥७॥ * 'देवायिह' पाणिनिमतमेतत्, _ 'देवा' इह' शाकल्यमते तत् ।। हरी रम्योऽणो दीर्घरमणम्, प्रणम पाणिनिं वैयाकरणम् ॥८॥ * * । १. अत्र 'लोपः शाकल्यस्य' इतिसूत्रेण 'य'लोपो भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy