________________
-
| *
सुरेश आद्गुणः' करोति सिद्धिम्, 'वृद्धिरेचि' सर्वदैव वृद्धिम् । द्वयोः सूत्रयोः संस्मृतिकरणम्,
प्रणम पाणिनि वैयाकरणम् ॥५॥ हिमालयो दीर्घेण हि सिद्धः, श्रीशस्त्वीकारेण हि वृद्धः । अक: सवर्ण दीर्घस्मरणम्,
प्रणम पाणिनिं वैयाकरणम् ॥६॥
*
'शिवेहि' ओमाडोः पररूपम्, 'हरेऽव विष्णोऽव' पूर्वरूपम्, एङ: पदान्तादतिस्मरणम्
प्रणम पाणिनिं वैयाकरणम् ॥७॥
*
'देवायिह' पाणिनिमतमेतत्, _ 'देवा' इह' शाकल्यमते तत् ।।
हरी रम्योऽणो दीर्घरमणम्,
प्रणम पाणिनिं वैयाकरणम् ॥८॥
*
*
। १. अत्र 'लोपः शाकल्यस्य' इतिसूत्रेण 'य'लोपो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org