SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Cw तलगाः Abov hore - तटी Mm39 रनौ I w w w o 9 र लक्षितानि, तेषु हेमचन्द्रस्य लौकिकच्छन्दःशास्त्रेऽधोलिखितानां चन्द्रग्रह९१-च्छन्दसां र योगदानम् । आचार्यहेमचन्द्रसूरेः ९१ स्थतवलक्षितच्छन्दांसि छन्दोनाम लक्षणम् वृत्तिः पादवर्णाः छन्दोऽनुशासनम् .___(सन्दर्भग्रन्थः)_ o १ - नन्दा सुप्रतिष्ठा ५ २/२८ २ - सावित्री नलगाः सुप्रतिष्ठा २/३० मरौ गायत्री २/३४ गुरुमध्या सभौ गायत्री २/३७ कच्छपी गायत्री २/४४ ६ - गान्धर्वी मौगः २/५२ ७ - हंसमाला ररगाः उष्णिक् २/५८ ८ - विभा तरगगाः अनुष्टुप् २/७२ ९ - गुणलयनी नसगगा अनुष्टुप् २।८४ 30 १०- मही ससलगाः अनुष्टप् २/८५ ११- वक्त्रम् भो मौ बृहती २।८८ तारः सौ मः बृहती २/९८ १३- सौम्या सौ सः बृहती २/९९ १४- सिंहाक्रान्ता भमसाः बृहती २/१०५ १५- प्रणवः मनसगाः पङ्क्तिः वृत्तिः -२/११०/१ निलया नननगाः पङ्क्तिः २/११५ १७- उषिता जजजगाः पङ्क्तिः २/११६ क. १८- बन्धूकः भनमगाः पङ्क्तिः २/११८ १९- कलिका रमसगाः पङ्क्तिः १० .२/१२१ उष्णिक् चयन 02 टायट uur a aa a aor or a DU का (CN Jain Education International ८० For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy