________________
06:06:35:85:06:16:00:
ददामि । किन्तु त्वयाऽपि तया सहैव गन्तव्यम् । यथा च मम वंशे दूषणं नाऽऽयात् तथा कर्तव्यम् ।" सिंहेन सविनयं तदङ्गीकृतम् ।
साऽपि वेषं प्राप्य हृष्टा सतो तत्क्षणमेव पितुः सकाशादुज्जयिनीं गन्तुमाज्ञां याचते स्म । पित्रा तत् स्वीकृत्य कथितं - "पुत्रि ! यथेष्टं स्थलं गत्वा निजकार्यं साधय, किन्तु नः कुले कलङ्कलेशोऽपि यथा न लंगेत् तथा वर्तेथाः ।" एवं पित्रा बोधिताऽऽज्ञप्ता च सा तूर्णमेव सिंहनृपेण सहाऽन्यैश्च भटैः परिवृता राजपुत्रवेषधारिणी उज्जयिनीं प्राप्ता । इत उज्जयिन्या राज्ञा- 'चम्पाया राजकुमार आयाति' इति श्रुत्वा तस्य सत्कारार्थं सर्वसामग्रीसंयुतेनाऽभिमुखं गतम् । महता वैभवेन तस्य नगरीप्रवेशं कारयित्वा विशेषप्रतिपत्तिं च कृत्वा तं सपरिवारं विटगृहे निवासयति स्म । तत्रोषिता स्वभर्तु - रन्वेषणार्थमुपायं चिन्तयन्ती सा स्वानुचरानाकार्य "यत्र स्थले स्वादु शीतलं च जलं भवेत् तादृशं स्थलं निरूपयन्तु " इत्यादिदेश । तेऽपि तदनुचराः सर्वत्र नगरीपरिसरे भ्रामं भ्रामं निरूपितवन्तो यन्नगराद् बहिः पूर्वस्यां दिशि विद्यते तादृशं स्थानम् । ततस्तैर्विज्ञप्ता सा स्वयमेव तत्र गत्वा गृहयोग्यं प्रदेशं विलोक्य च राजास्थानं प्राप्ता । राजानं प्रणम्य सा तत्र स्थले गृहनिर्माणार्थं विज्ञपयति स्म । तदा राजा सूत्रधारानादिश्य क्षिप्रमेवैकं सप्तभूमिकं महालयं कारयामास धन-धान्यादिसामग्ग्रा च पूरयामास । ततः शुभे दिने सपरिजनं कुमारं तत्र प्रावेशयत् । असावपि प्रत्यहं गवाक्षे निषण्णा जलवर्तनीं तत्सविधवर्तिप्रदेशं च विलोकयति स्म ।
1
अथैकदा पञ्च वराश्वान् नीरपानार्थमागतान् दृष्ट्वा - 'अहो ! पितृसत्का इमेऽश्वास्तदात्वे च पित्रा करमोचनाय प्रियतमाय दत्तपूर्वा:' इति ऊहमाना सा 'मम भर्ताऽत्रैव नगरे कुत्रचिन्निवसती 'ति विनश्चितवती । ततः स्वभृत्यान् अश्वपालेभ्यस्तदश्वविषयिक पृच्छां कर्तुमादिष्टवती । तेऽपि सर्वं प्रपृच्छ्य तां निवेदितवन्तो यथा ‘“चम्पानगरीत आनीता एतेऽश्वाः । तथा धनदत्त श्रेष्ठिनो युवपुत्रस्येमेऽश्वाः । साधु कलाचार्यस्य पार्श्वे विद्या: शिक्षते" इत्यादि । ततः सा सिंहसामन्तमाहूय तदश्वक्रयणोपायं पृष्टवती । तेनाऽपि च सुतरां विचिन्त्य " प्रथमं तावत् स- कलाचार्यं सान्यच्छात्रं च श्रेष्ठिसुतं भोजनार्थमामन्त्रयतु " इति विज्ञप्तम् । साऽपि च तत् प्रतिश्रुत्य सर्वान् भोजनार्थमाकारितवती ।
Jain Education International
-
१०६
For Private & Personal Use Only
000 000 000 000 000 000 000 000 000
www.jainelibrary.org