SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ထိုင်းပိုင်း တိုင်း ပိုင်း अतीव हृष्टास्त्रयोऽपि ततो गृहान्तर्गताः । तदनु मङ्गलकलशेन सर्वं राजदत्तं वस्त्रद्रव्यादिकं गृहान्तर्मुक्त्वा रथादश्वा वियोजिताः । ततः स्वीयानुचरान् गृहं परितः प्राकारं रचयितुमादिश्य रक्षार्थमश्वपालनार्थं च स्थानपालमश्वपालं च नियोजितवान् । एवं सर्वमपि सुस्थं कृत्वा निवृत्तचित्तः स पित्रोः समीपं गत्वोपविष्टः, ताभ्यां पृष्टश्च देववाण्यादिभाटकविवाहपर्यन्तं वृत्तान्तं कथितवान् । तन्निशम्याऽहो ! महापुण्यवानेषः इति श्रेष्ठी चिन्तयति स्म । तत्पश्चात् मङ्गलकलशः कथयति स्म यत् - "पित: ! अहं किमपि विद्या-कलादिकं न जानामि । अतोऽहं कस्यचिद् विद्यागुरोः समीपे तत् सर्वं शिशिक्षिषे । " तदा पित्राऽपि तदनुमत्य गृहान्तिक एवोपाध्यायपार्श्वे कलादिकं शिक्षितुं व्यवस्था कृता । चम्पायां मन्त्रिगृहे राजकन्या देहचिन्तानिवृत्त्यर्थं गतं स्वपतिं प्रतीक्षते स्म । तावता मन्त्रिणा त्वग्दोषदूषितः स्वपुत्रस्तस्याः समीपे प्रेषितः । सा तु तं दृष्ट्वा "क एष सरोगः ?" इति यावत् चिन्तयति स्म तावत् स तां स्प्रष्टुमुद्यतः । एषा तु तं तिरस्कृत्य झटिति वासभवनाद् बहिर्निर्गत्य दासीभिः समं सुप्ता । प्रातश्चोत्थाय स्वमातुः पार्श्वे गता - तद्वृत्तं च कथयित्वा तत्रैवोषिता । इतो मन्त्र्यपि घटितं सर्वं विलोक्याऽत्यन्तं विषण्णो बहु विचिन्त्य राजानं द्रष्टुं गतः । सविनयं प्रणम्योपविष्टं तथाऽपि विषण्णं मन्त्रिणं दृष्ट्वा राजा तं पृष्टवान् 'भो ! किमित्यद्य विषण्णो दृश्यते भवान् ? तोषस्थले विषादः किमर्थम् ?" मन्त्री उवाच– “किं वक्तव्यं प्रभो ! मम तु जिह्वैव सीवितेव न प्रचलति । अन्यथा चिन्तयतां नोऽन्यथैव जातम् । भवतु, अस्माकमेव कर्मपरिणतिर्विचित्राऽस्ति । तत्र किमर्थमन्यस्य दोषो द्रष्टव्यः ?" "तथाऽपि वदतु । यत्किञ्चिदप्यस्तु - वदतु भवान् ।" इति राज्ञा सनिर्बन्धं पृष्टे मन्त्री कथयति स्म "प्रभो ! यद्यप्यश्रद्धेयं ममेदं वचो भविष्यति तथाऽपि कथयामि । ह्यो रात्रौ मम पुत्रेण यदा भवतो दुहितुः स्पर्शः कृतः ततः प्रभृति स महाकुष्ठी दृश्यते । न जानामि किं तत्र कारणं स्यात् ? इति ।" - एतत् श्रुत्वाऽतीव क्रुद्धो राजाऽऽचुक्रोश "अहो ! पापिनी सा कथं जन्मनः पूर्वमेव न मृता ? ईदृशस्य नररत्नस्य विनाशिन्यलक्षणा सा इतः परं मम दृष्टिपथे नैवाऽऽनेतव्या । नाऽहं तस्याः पापिन्या मुखमपि द्रष्टुमिच्छामि ।" तदा त्रैलोक्यसुन्दर्या मात्रैवाऽन्तःपुरमहालयस्य कुत्रचिदपवरके धारिता सा यत्र कश्चिदपि तां द्रष्टुं तया सह Jain Education International १०४ For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy