SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सदृशसुन्दरः सुरसुन्दरो राजाऽऽधिपत्यं प्रतनोति स्म । तस्य नैकराज्ञीषु विशिष्टगुणानामावल्या 0 शोभमाना गुणावली नाम पट्टमहिषी आसीत् । राज्ञस्तावतीषु राज्ञीष्वपि अपत्यं नाऽऽसीत् । * अन्यदा गुणावली राज्ञी रात्रौ निद्रायमाणा स्वप्ने सुन्दरपुष्प-फलादिभिः समाकुलां कल्पवल्ली * दृष्ट्वा प्रबुद्धा सती नृपाय तत् कथितवती । तेनाऽपि विचार्य प्रसन्नेन कथितं यत्तव नानागुणगणालङ्कृता रूपलावण्यशालिनी पुत्री भविष्यतीति । एतन्निशम्याऽतीव प्रमुदिता सा सोल्लासहृदयेन गर्भपालनं करोति स्म । क्रमेण कालमासे साऽत्यन्तं मनोज्ञस्वरूपां तेजस्विनी पुत्री सषवे । दासीद्वारा तज्जन्मवार्ता लब्ध्वा हृष्टमानसो राजा महोत्सवपर्वकं " वर्धापनकं कारयामास । नगरजना अपि निरपत्यनृपगृहेऽद्य सुताजन्मोऽभवदिति हर्षाकुलचित्ताः समेऽपि गायन्ति नृत्यन्ति राज्ञे च विविधान्युपायनानि ददति स्म । राजाऽपि समस्तपौरजनान् भोजयामास, सत्कारादिना च प्रीणयामास । प्राप्ते च द्वादशे दिने सकलसभासमक्षं स तस्या नाम ‘त्रैलोक्यसुन्दरी'ति स्थापयामास । साऽपि बालिकाऽत्यन्तं रूपवती स्वमातॄणां हस्ताद्धस्तं संक्रममाणा कला-सौम्यता-कान्ति-लावण्यादिभिश्च वर्धमाना क्रमेण यौवनस्था जाता । अत्यन्तं विनयिनी मञ्जुलभाषिणी कुशाग्रबुद्धिमती च सा राज्ञः सर्वासां राज्ञीनां चाऽतीव वल्लभाऽऽसीत् । अथैकदा प्रधाननेपथ्यालङ्कारशालिनी तां विलोक्य राज्ञो मनसि चिन्तोत्पन्ना ' यत्- "कोऽस्याः पुण्यशालिन्या वरो भविष्यतीति ?" अनया चिन्तया व्याकुलचित्तं नृपं * दृष्ट्वा सर्वा अपि राज्यस्तं पृष्टवत्यस्तच्चिन्ताकारणम् । राज्ञाऽपि यथाचिन्तितं कथितम्। तच्छ्रुत्वैकेन स्वरेणैव सर्वा अपि ताः कथितवत्यो यत् - "मैवं वदतु भवान् ! अस्माभिस्तद्वियोगो नैव सहिष्यते ।" राजा कथयति स्म यत् - "कन्या तु भर्तृगृहे एव शोभते, नैव कदाचित् पितृगृहे ।" एतन्निशम्य वस्तुस्थितिमवबुध्य च ताभिश्चिन्तितं यत् केनोपायेन साऽस्मत्सविध एव वसेत्- इति । विचिन्त्य च राज्ञे कथितं यत्- "तर्हि एवं क्रियतां, यदत्रैवाऽस्माकं राज्यस्य महामन्त्रिणः सुबुद्धेः पुत्राय सा दीयतां येन प्रत्यहं तां दृष्ट्वा तृप्ताः सुखिन्यश्च भवेम" इति । श्रुत्वैतत् प्रमुदितो राजा । प्रतिपन्नं च - तेनैतत् । द्वितीयदिने स मन्त्रिणमाहूय तत्पुत्रेण त्रैलोक्यसुन्दर्या विवाहं कर्तुमन्वरुणत् । * मन्त्रिपुत्रस्तु त्वग्-रोगी आसीत् । अतो मन्त्री राजानं विज्ञप्तवान् - "प्रभो ! क्व भवतः 8 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy