SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ वाचकानां प्रतिभावः प. पद्मनाभः 18/198. C, Nithya Kalyani Mammiyoor, Guruvayoor (Po.) Thrissur (Di.) KERALA आत्मीयबन्धो ! सादरनमस्काराः । भवद्भिः प्रेषितो नन्दनवनकल्पतरुः प्राप्तः । वस्तुतो महानानन्दस्तथाऽऽश्चर्य इवाऽभवत् । पुस्तकमिदं मह्यं बहरोचत । एकैकोऽपि लेखो बुद्धेः पोषकोऽस्ति । एतावद् बृहत्पुस्तकं कथं भवद्भिर्विना मूल्यं प्रेष्यते, इत्येवाऽहं नाऽवगच्छामि । मर्म-नर्म, नाटकम्, व्यङ्ग्यकथा, अष्टादशपापस्थानकालोचनाशतकं च मह्यं बहूपकारप्रदमजायत । संस्कृतभाषोपासकानां सर्वेषामपि भारतीयानामानन्ददायकं भवतीदं पुस्तकम्। - एतादृश्युत्तमकार्ये संस्कृतमातुः सेवकानामस्मादृशानां साहाय्यं प्रार्थना च सर्वदा भवत्येव । Jain Education International Jain Education International For Private 3ersonal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy