________________
दिल्लीदूरदर्शनकेन्द्रेण ज्ञानदर्शनचेनलद्वारा तेषां सम्भाषणशिबिरस्य क्रमशः प्रसारणं कूतमासीत् । अन्यन्तं गौरवस्य विषय एषः । संस्कृतभाषां ते जननीमिव सेवन्ते । लोकहृदये संस्कृतं प्रतिष्ठितं स्यादित्येतदेव ते स्वपरिश्रमस्य मूल्यं फलं च गणयन्ति । तत्फलरूपेण च तत्र प्रदेशे यदा-यदा संस्कृतनाटकानामायोजनं भवति तदा तदा शतशो संस्कृतप्रेमिणो जनास्तद् द्रष्टुं गच्छन्ति । एतादृशी सा तेषां निष्ठा वन्दनीयैव । इति शम्। वि.सं. २०६०
-- कीर्तित्रयी वैशाखशुक्लतृतीया (अक्षयतृतीया) थाणा (मुंबई)
2990
सूचना
पूर्वं सूचितमासीदस्माभिर्यत् 'इतः परं सन्धिरहितमेव साहित्यं प्रेषणीय मिति । प्रथमं तावत् तद् मुद्रणसौलभ्यमेव मनसिकृत्य सूचितमासीत्, न केवलं वाचकानां पठनसौलभ्यमित्यवधार्यम् । किन्तु बहूनां विद्वज्जनानामभिप्राय एवं जातो यत् 'सन्धिसहितस्यैव साहित्यस्य प्रकाशनं वरम्, अन्यथा संस्कृतसाहित्यात् सन्धिः कदाचित् विस्मृताऽपि स्यात्-इति । अतो मुद्रणदुष्करतामङ्गीकृत्याऽप्यस्माभिः पूर्वतन एव पन्थाः समाश्रितोऽस्ति । अतोऽतः परं सन्धिसहितमेव साहित्यं प्रकाशयिष्यते इति ज्ञेयम् ।
265
Jain Education International
For Private & Personal Use Only
www.jainelibrary.dg