SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रीवीरचित्रस्तुतिः . . A २९ . ९ ___पं. अमृत पटेल: २०३-बी, एकता एवेन्यु, . बेरेज रोड- वासणा, अहमदाबाद - ३८०००७ त्वयि त्रातरि विश्वेषां, विश्वेऽस्मिन् विश्वशङ्कर ! । विश्वा श्वसिति सोल्लासं, पद्मवद् भारवति प्रभौ ॥१॥ धर्मदाडलं प्रभो ! धर्म, मम विशुद्धतां कुरु । __ वसाडतोऽन्तर्मम त्वं हि, त्वं हि ममत्वनाशनः ॥२॥ सञ्चारो लीन-सच्चित्ते, धर्मस्य मुक्तिकारणम् । धर्मगजवरे चित्त-स्थैर्य चाऽहळूतिं विना ॥३॥ इन्द्रियार्थे त्वहङ्कार-त्यागो लक्षणमात्मनः । स्थैर्य धर्मे त्वया नाऽऽप्त !, विनेव वायुना जले ॥४॥ त्वत्का जुगोप विश्वे शं, ज्ञानश्रीधर्ममर्मभृत् । ज्ञानशाला डुढौके ऽस्यां, तेन धर्मेण भासुरा ॥५॥ त्वमेवाऽरमत्प्रोऽधीशः, सुखारेक प्रदः सदा । वदामश्चेति निर्माथाः द्राक् साधु साकरो भवेः ॥६॥ सदा कदर्थितोऽकाम !, वामकामनयाऽनया । दुःखदाऽहं सदा भ्रान्त्वा, श्रान्तः श्रितरत्वयिप्रभो ! ॥७॥ ये रेखाङ्किताः शब्दाः सन्ति ते भाषायामाहारादिपर्यायाः सन्ति । यथा- दाल, चारोली, चाह=चाय, गोलः-वर्तुलः, अथवाऽऽङ्ग्लभाषायां ध्येयः, अथवा गोळः =गुडः, नाज= गर्वः स्वाभिमानं वा, काजु प्रसिद्धं खादिमम्, वेश-परिधापनं कस्यचित् नायकस्य वाऽनुकरणम्, नशा-मदिरापानजन्या मदावस्था, लाडु= मोदक इति, मेवा प्रसिद्धम्, खारेक, बदाम, द्राक्सा=द्राक्षा, साकर=शर्करा ।। २. दुःखं द्यति इति दुःखदः, तत्सम्बोधने-हे दुःखनाशन ! इत्यर्थः । Bf ४ .. 09 Jain Education International For Private Orsonal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy