________________
* वेदना प्रादुर्भूता । अन्ते राज्येऽन्तःपुरे च मूच्छित आर्तरौद्रध्यानवशात एष कण्डरी- ४
कस्संयमविराधनामनालोच्य मृत्युं प्राप्य त्रयस्त्रिंशत्सागरोपमस्थितिकां सप्तमी नरकपृथिवीं M 8 गतवान् ।
इतश्च-पुण्डरीकस्त्रिभिदिनैस्स्थविराणां सांनिध्यं प्राप्तवान् । तत्र चातुर्यामं धर्म * स्वीकृतवान् । पश्चाच्चाऽष्टमतपसः पारणकं कृतवान् । अदीनत्वेनाऽग्लानित्वेन च स AM आहारयति स्म । किन्तु न जातु कदाचिदतः पूर्वं तेनैतादृशो रुक्षाहारः कृतः, अतो न
परिणतस्स आहारः । ततस्तदैव तीव्रवेदना सञ्जाता । तामसह्यामपि वेदनां सहमान: 3 " पुण्डरीको मुनिराज आत्मनोऽन्तिमं कालं ज्ञातवान् । ततो बाह्यपीडां विस्मृत्य HA
केवलमात्मचिन्तने रतो बभूव । अञ्जलिं विधाय नमोऽर्हद्भ्यः सिद्धेभ्यः साधुभ्यो धर्माय ORE चेति शरणचतुष्कं जग्राह । उपधिदेहाहारं व्युत्सृज्य पूर्वकृतस्य पापस्याऽऽलोचनं कुर्वन् ? * समाधि प्राप्तः । अन्ते मासान्तिके कालं कृत्वा प्राप्तसमाधिराराधितनिरतिचारधर्मस्स पुण्डरीकमुनिः सर्वार्थसिद्धविमाने त्रयस्त्रिंशत्सागरोपमायुष्को देवोऽजनिष्ट ।
एतेन "द्रव्यभावयोर्मध्ये भावस्यैव प्राधान्यमि"ति ज्ञायते ।
***********************
SSSSSSSS
किं चित्रं यदि राजनीतिकुशलो राजा भवेदार्मिक:
किं चित्रं यदि वेदशास्त्रनिपुणो विप्रो भवेत्पण्डितः । किं चित्रं यदि रूपयौवनवती साध्वी भवेत्कामिनी
तच्चित्रं यदि निर्धनोऽपि पुरुष: पापं न कुर्यात् चित् ।।
Jain Education International
For Private
Eersonal Use Only
www.jainelibrary.org