SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ - वाचकानां प्रतिभावः 208038- 000+ श्री: अयि संस्कृतसंस्कृत्योरनन्यनायकमुनीश्वराः श्रीसूरीश्वराः कीर्तितकीर्तयश्च ! श्रमणसंस्कृतिसौरभवासिता विशदवैदिक संस्कृतिसङ्गता । भरतभूर्विभवोर्जितसाहिती फलति नन्दनकल्पतरौ श्रिया ॥१॥ सुरगवी कलिपङ्कमुपेयुषी क्वचिदसौ यदि मज्जनशङ्किता । भरतशूरसुतास्तपसा धिया परमया परिपान्ति सनातनीम् ॥२॥ विजयशीलशशीद्धमुनित्रयीं कृतमतिं समवेक्ष्य सरस्वती । स्मितसितांशुविभासितवल्लभं किमिह कल्पतरूं कृतवत्यसौ ॥३॥ दशमसंख्यकशाखया पुनर्नवलया तरुरुत्सवभावितः । स पुरुषार्थचतुष्टयशेवधिर्जयति सूरिभिरत्तयशा निधिः ॥४॥ अध्यात्मसारानुगमः प्रसन्न आचार्यसूरिशुभवासनोत्थः । तत्पादपूर्तिश्च तथाष्टकञ्च पुनन्ति चात्मानमनूनशान्त्या ॥५॥ प्रीत्युपालम्भयोर्दुग्धगरलाभ्यां हितं हरत् । गुरूपास्तिवचस्तस्य श्रीधुरन्धरसन्मुनेः ોદ્દો जयशिवगौरीसपर्या त्रिवेणीकवेरभिदधाति हृदयम् । शिवगौरीगङ्गावनौ कथं भक्तचेतो नाभिराजताम् ब्रह्मानन्देन्द्रदृब्धं रङ्गेऽपि नागानन्दनवनीतम् । सरसभाषया सचित्रं मनोविनोदायाऽलं सुधियाम् ॥८॥ आप्राकृतान्तं समे चाऽन्ये नवनवदिशो दिशन्तोऽपि । संस्कृतलेखन्या खलु साम्प्रतमनवद्याः प्रबन्धाः ॥९॥ अनवरतमभिनवं रसं प्रतिशाखमभिख्यापयन् श्यामलः । कल्पतरुः सत्तरुण: कामं रसिकमावर्जयन् भाति ॥१०॥ मुनिवर्येषु प्रणामाभिनन्दनाबद्धाञ्जलिः सुरेन्द्रमोहनमिश्रः कुरुक्षेत्रविश्वविद्यालये संस्कृतपालिप्राकृतविभागाध्यापकः । viii For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy