________________
च मम अप्रियतया अनुभूयते तथा एव तद् अन्येषाम् अपि । 'यत् च मम अप्रियं तत् अहं कस्य अपि उपरि न एव कुर्याम्' इति हि शीलसंहितायाः ? स्वर्णनियमः । स्वान्तःशान्ति कामयमानः हि सर्वेषु-यावद्-अपकारिषु अपि
प्रियम् एव समाचरेत् न तु वैराणि साधयेत् । शैलाकः प्रभो ! भवदुक्तं सर्वम् अपि सत्यम् एव । किन्तु अहं मद्वैरिणः शरीरात्
मांसपिण्डच्छेदनाद् ऋते न अन्यत् किम् अपि इच्छामि । अयं हि मदर्थं सुवर्णावसरः अस्ति । तं कथम् अहं विफलीकुर्याम् ?
[ड्यूक्-नरेशः एवं दुरध्यवसायिनं शैलाकं दृष्ट्वा खिन्नः किञ्चित् 6 . विचिन्तयति । ततः स्वीयान् अधिकारिणः आज्ञापयति यत्- 'कञ्चित् दक्षं न्यायनिर्णयनिपुणं
न्यायमूर्तिपदनिर्वहणसमर्थं न्यायवादिनं विचिन्वन्तु' इति । अधिकारिणः सर्वत्र नगरे
तादृशं विचक्षणम् अन्वेषयितुम् आरब्धाः तावद् एव कश्चन वार्ताहरः सेवकः ड्यूक्र नरेशाय 'कश्चित् समर्थः न्यायवादी नगरान्तरात् समागतः एतत्कार्यार्थं समुपस्थितः अस्ति' के इति न्यवेदयत् । ड्यूक्-नरेशेन तत्क्षणम् एव सः अन्तः आकार्य न्यायमूर्तित्वेन चितः ।
सः च तौ उभौ अपि वादि-प्रतिवादिनौ शैलाक-अण्टोनियौ उद्दिश्य 'युवयोः यत् किञ्चिद् वक्तव्यम् अस्ति तत् निवेदयतम्' इति कथयित्वा स्वयम् एव तावत् शैलाकस्य
हस्ते स्थितं प्रमाणपत्रं अण्टोनियशरीरात् मांसच्छेदनाय अपेक्षितां छुरिकां तुलादण्डं च र परिलक्ष्य वदति-] न्यायमूर्तिः हे शैलाक ! इदानीम् अपि अवकाशः अस्ति अण्टोनियं संकटग्रस्तं क्षन्तुम् ।
यद्यपि त्वं न्यायदानम् एव वाञ्छसि तथा अपि श्रेष्ठः मार्गः तु क्षमायाः एव । दयया एव मानवः भवति निर्दयः तु दानवः एव इति बुध्यस्व । दया हि दयालु दयापात्रं च इति उभौ अपि नन्दयति । साक्षात् करुणाघनः ईश्वरः स्वयम् एव दयालुं क्षमाशीलं च सर्वसम्पदा अनुगृह्णाति । तदभीष्टं च सर्वं प्रदत्ते । अतः तस्मिन् श्रद्धत्स्व सौम्य !, जहि निष्ठुरतां दयां च भजस्व अण्टोनिये । न्यायदानं (Justice) सर्वैः अपेक्ष्यते इति अत्र न काचित् विप्रतिपत्तिः अस्ति तथा अपि दया (mercy) तु ततः अपि ज्यायसी । (तावता-)
१०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org