________________
शृणु, तदा, यावत् धनम् एषः प्रधानमन्त्री अद्य प्राप्नोति ततोऽपि अधिकं धनम्
अहं प्राप्नुयाम् । * कथम् ? कथम् ?
अत्यन्तं सुकरम् एतत् । पश्यतु, यदि अहम् एतादृशः स्याम् तर्हि यावत् धनम्
एषः प्राप्नोति तत् तु अहम् अपि प्राप्नुयाम् ! सत्यम् ? * सत्यम्, किन्तु अधिकं कथम् ? ।
तत् एव कथयामि, कथम् अधीरा भवसि ? शृणु, एतेन तुल्यं धनं तु प्राप्स्यामि एव, अपरं च पार्श्ववृत्ति (Side business)रूपेण एषा अस्माकं प्रवृत्तिः (भिक्षाप्रवृत्तिः) अपि प्रचलिष्यति एव ! ज्ञातम् ?.....
दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थित रागान्धस्तु यदस्ति तत् परिहरन् यन्नाऽस्ति तत् पश्यति । कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवानारोप्याऽशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ।।
(शीलकाचार्यकृतायाम्- आचाराङ्गवृत्ती)
Jain Education International
९४ For Private & Personal Use Only
www.jainelibrary.org