SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ शृणु, तदा, यावत् धनम् एषः प्रधानमन्त्री अद्य प्राप्नोति ततोऽपि अधिकं धनम् अहं प्राप्नुयाम् । * कथम् ? कथम् ? अत्यन्तं सुकरम् एतत् । पश्यतु, यदि अहम् एतादृशः स्याम् तर्हि यावत् धनम् एषः प्राप्नोति तत् तु अहम् अपि प्राप्नुयाम् ! सत्यम् ? * सत्यम्, किन्तु अधिकं कथम् ? । तत् एव कथयामि, कथम् अधीरा भवसि ? शृणु, एतेन तुल्यं धनं तु प्राप्स्यामि एव, अपरं च पार्श्ववृत्ति (Side business)रूपेण एषा अस्माकं प्रवृत्तिः (भिक्षाप्रवृत्तिः) अपि प्रचलिष्यति एव ! ज्ञातम् ?..... दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थित रागान्धस्तु यदस्ति तत् परिहरन् यन्नाऽस्ति तत् पश्यति । कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवानारोप्याऽशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ।। (शीलकाचार्यकृतायाम्- आचाराङ्गवृत्ती) Jain Education International ९४ For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy