________________
वाचकानां प्रतिभावः
डो. रूपनारायणपाण्डेयः एस् II / ३३० राज्यशिक्षासंस्थान कोलोनी,
एलनगञ्जः, प्रयागः(उ.प्र.) २११००२
मान्याः ,
सादरं प्रणतयः ।
अधिगतो नवमोऽङ्को नन्दनवनकल्पतरोः । श्रीमुनिधुरन्धरविजयस्य 'वीतरागवन्दना' हृदयं स्पृशति । डॉ. आचार्यरामकिशोरमिश्रस्य 'हिन्दुराष्ट्रम्' इति रचना वर्तमानभारतराष्ट्रस्य यथार्थतां प्रस्तौति । तथैव डॉ. सुरेन्द्रमोहनमिश्रस्य 'वल्मीकगर्भ विश भो ! मुने ! पुनः' इति कविता भारतीयसंस्कृतिदुर्दशायाः व्यथां वर्णयति । वस्तुतः समाजे रामस्य रामायणसंस्कृतेश्चाऽवतरणमपेक्ष्यते । न केवलं भारतस्य, अपि तु निखिलजगतः कल्याणं रामचरितानुसरणं विना भवितुं न शक्नोति । पत्रिकायाः अन्या अपि रचना मार्मिक्यः सन्ति । सुरभारतीसपर्यायां संलग्ना एतादृश्यः पत्रिकाः विरलाः सन्ति । नन्दनवनकल्पतरु-सुसम्पादनार्थं तत्रभवन्तः सत्कारस्य सत्पात्रं सन्ति ।
विनीतः रूपनारायणपाण्डेयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org