SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ वाचकानां प्रतिभावः Jain Education International शास्त्री व्रजलाल वी. उपाध्यायः (वेदान्ताचार्यः) जानकी एपार्टमेन्ट, पहेले माले लाला मेतानी शेरी जामनगर-३६००१ सुरभारतीप्रियमनोबुद्धिचेतोधामानो विलसन्तः सन्तः गुरुकृपाशीर्वादपूर्णपात्रं कीर्तित्रयी सिद्धसारस्वतत्रिपुटी धन्यं भारतम्-धन्या चेयं सुरभारती, सौष्ट्रान्तर्गत- जामनगरतः कस्यचिद्विदुषो व्रजलालोपाध्यायस्य विदाङ्कुर्वन्तु प्रणतिततयः तत्रभवन्तः । अधुना-अद्यैव-प्रथमवारमेव नन्दनवनकल्पतरुः ९नवमाङ्को दृष्टिपथमायातः, सानन्दं साश्चर्यं च सारस्वतं धामसमुदितं - धन्यतानुभवः, वारं वारं नमो नमः । यद्यपि पुण्योपार्जित - दिव्यैश्वर्यस्वामिनः इन्द्रस्य सम्बन्धिनः नन्दनवनस्य फलेग्रहिरयं कल्पतरुः अवनौ वसुन्धरातले कृतपरिश्रमैः श्रीमद्भिर्विद्वच्चेतोनिवासिभिः सद्भिरवतारितः समेषां निःश्रेयसाय इति मन्ये । भगीरथोऽयं भावनोपन्यासः ।। विदुषां वशंवदः कश्चिद्विपश्चिद् व्रजलालोपाध्यायः For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy