SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ॥४॥ अध्यात्मशास्त्राध्ययनं विनैव, पाण्डित्यमिच्छत्यफलं मनुष्यः । अर्थं न जानन्नपि वावदूको, वक्तृत्वमिच्छत्यतथा यथाऽसौ वजं यथापर्वतपातकारि, वह्निर्यथा कच्चदाहकारी । वायुर्यथा वार्दलदूरकूत् स्यादध्यात्ममेनःक्षयकृत्तथैव ॥५॥ अध्यात्मसाम्राज्यमनन्तवीर्यं, दुष्टाः उपप्लोषका अनिष्टाः । पापादयो न प्रभवन्ति यरिमन्नवाप्य तन्माद्यति को न मूढः ॥६॥ अध्यात्मरक्षापरिरक्षितस्य, कषायजः क्लेशकणोऽपि न स्यात् । अध्यात्मयोधस्य कृपास्ति यस्य, तस्याऽऽत्मशक्तिः परितः प्रशास्ति ॥७॥ अध्यात्मसूर्यः प्रकटोऽस्ति यत्र, न तत्र दुर्भद्यतमश्चकास्ते । तस्मादवैतुं नितरां प्रयलोऽध्यात्मार्थमात्मार्थितया विधेयः ॥८॥ Jain Education International 19 For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy