________________
-
जीमूतवाहनः नूनं यद्यपि त्वयोदाहृतेन सूक्तिवचसा हिंसाया, वैरभावस्य च
निष्कारणत्वं प्रतिपाद्यते, तथाऽपि सुविचारितं चेत् सर्वस्य समाचरणस्य सकारणत्वमेवाऽवगम्यते । कार्यस्य दृष्टस्य कारणवत्त्वेनैव भाव्यमिति निरपवादो नियमः। स्वार्थ एव स्वदेहपरिच्छिन्नात्मबुद्धिकृतो, लोके हिंसायाः वैरभावस्य मूलकारणमिति मे निश्चितिः । सर्वात्मनिष्ठया स्वदेहपरिच्छिन्नात्मबुद्ध्यत्यय एवाऽहिंसाया निर्वैरभावस्य रहस्यं मूलं चेति मे निबोध सखे !
समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम् ।। (तदनु पश्चात्तप्तेन मतङ्गेन प्रत्युपाहृतं विद्याधरराज्यं माता-पित्रोरनुज्ञया जीमूतवाहनो जग्राह, प्रजाश्च प्रेम्णा दक्षतया च प्रशशास । इति ॥)
D
पर
Pum
॥ नागानन्दनवनीतं नाम रूपकं समाप्तम् ॥
um
m
D
Kmmm
D
सिया
Kा
mmm
पm
Jain Education International
For Private Personal Use Only
www.jainelibrary.org