SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ & Rm पिता rod माता Find मलयवती R माता SIM पिता FIM, मलयवती mum m खगराजमास्फालितपक्षं, गगनमणिमपि स्वबृहत्कायेन समाच्छादयन्तमभूतपूर्वमपश्यन् । एवं विलोकयत्सु तेषु गगनाद् जीमूतवाहनस्य रत्नखचितमङ्गलीयकमासीनस्य वृद्धपितुः पादयोरुपर्यपप्तत् । मलयवती तदुद्धृत्य साश्चर्यं वृद्धपितुर्हस्ते निचिक्षेप ।) (अङ्गलीयकं रक्तसिक्तं निपुणं वीक्ष्य) कस्य वा अङ्गुलीयकमेतद् भवेदिति नूनं सम्भ्रान्तोऽस्मि । इदमङ्गलीयकं जीमूतवाहनस्यैवेति सम्भावये भोः ।। न, न, नैव । तन्नूनमसम्भवम् । मा भैषीः पुत्रि ! इदमङ्गलीयकं कस्यचित् नागस्य हतभाग्यस्य गरुडेन ह्रियमाणस्य हस्तच्युतं स्यात् । तथैव स्यादित्याशास्महै । चतुरिके ! मित्रावसुं मदग्रजं त्वरितमुपगच्छ । जीमूतवाहनस्तत्रोपस्थितो वेति ज्ञात्वा प्रत्यागच्छ। (चतुरिका निर्गच्छति ।) (अत्रान्तरे शंखचूडः प्रतिनिवृत्य बलिपीठमुपगम्य रक्तसिक्तं रिक्तं बलिपीठं विलोक्य भृशं दुःखितः ।) वैनेतेयस्तं मे आपद्वान्धवं देवमानवं करुणासमुद्रं गृहीत्वा निरगमदिति । सम्भावये । (बलिपीठादवतीर्य गिरिसानौ त्वरमाणश्शंखचूडो PRIM गिरिशिखरं प्रति जीमूतवाहनान्वेषणकातरान् तत्पितरौ तद्भामिनी मलयवतीं च विलोक्य तेषामभिमुखं प्रधावति । तं नागं शंखचूडं I परिपश्यन्) पश्य पश्य कश्चिन्नागो नोऽभ्यागच्छति । अङ्गलीयकं तस्यैव स्यात्, " विनष्टस्वाङ्गलीयकजिघृक्षयाऽत्र त्वरयतीति सम्भावये। (उद्विग्नं शंखचूडमभिमुखीभूतमुद्दिश्य) वत्स ! अपि तव रत्नं विनष्टमिति पृच्छामि । Turm शंखचूडः " पिता Im mum 117 For Private & Personal Use Only Jain Education International www.jainelibrary.org.
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy