SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ विहृतिमत्यनवरतमेतद्विचारेषु कर्णशष्कुलिकाऽस्मदीया समाहिता पूर्णा प्रकृतिगाभिरुक्तिभिर्निबिडिता न कलासु निरताभिरस्माभिरास्यते सुखमुदन्ते जोषमखिलमपि शस्यते कर्म यन्निक्षिप्तमस्माकमार्येण धर्म एष कृतोऽस्ति नियतेन कार्येण सुन्दरं रसभरं प्राज्यवरगुणसान्द्र! वन्दनं करवाम राजाधिराजेन्द्र ! नगरम् । (कलावती) भवति देव भवन्नगरं जनभरं पृथिवीप्रसिद्ध नवतरं सततं विभाति त्रिजगतीस्मितचारु भव्यम् । व्यवहृतिं कर्तुं रचितवान् स्थलवरं स्थानीयसंज्ञम् । शिवकरांस्त्रीन् विततानपरान् विहितवान् ग्रामान् भवान् । विहरणाय न तेषु शाला निर्मिता निपुणेन भवता । विहतिमूहमानेन कर्मणां निखिले जनपदे । पालने लाभे च भूम्या अर्थशास्त्रमहो प्रवृत्तम् । लीलया सूत्रं तदीयं समनुतिष्ठति राजन् भवान् ॥ गजदर्शनम् । [ धन्यासी] जानाति भवान् गजान् जयकारान् समरवरान् । मानाहान राज्यशोभाधरान् । नानारीतीरलं वेत्तीभशिक्षणे को नाम सदृशो वेतण्डानां वेदे भवता । aantage Dangeegas ७९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy