________________
-
सर्वमपि प्रतिपन्नम्।
ततः प्रभृति साऽपि जिनपूजन-मुनिवन्दन-दानादितत्परा विविधव्रत-नियमतन्निष्ठा पुण्यसञ्चयनिरता च दिनानि गमयति स्म ।
राजाऽपि स्वपुत्रं सोमवर्माभिधं राज्येऽभिषिच्य महत्संवेगनिर्वेदमापन्नो दीक्षां गृहीतवान् । ततो द्वावपि बन्धू कृततीव्रतपश्चरणौ नित्यं वैराग्यादिभावनाभावितान्तःकरणौ कर्मक्षयप्रवणौ क्रमेण कैवल्यं लब्ध्वा मुक्तिं प्राप्तवन्तौ ।
[आधारग्रन्थ:- आचार्यश्रीसोमप्रभसूरिविरचितः
कुमरवालपडिबोहो (कुमारपालप्रतिबोध:)]
FONTERESiatepunwarenewsmaATION MANDURATIONRNEHRAMMARY
Samsirvarsistan
viewers.
A LAMRALANCIATICAUSE INMARIPerienc e
अहिंसालक्षणो धर्मो मान्या देवी च भारती । ध्यानेन मुक्तिमाप्नोति सर्वदर्शनिनां मतम् ।।
११६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org