SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ - सर्वमपि प्रतिपन्नम्। ततः प्रभृति साऽपि जिनपूजन-मुनिवन्दन-दानादितत्परा विविधव्रत-नियमतन्निष्ठा पुण्यसञ्चयनिरता च दिनानि गमयति स्म । राजाऽपि स्वपुत्रं सोमवर्माभिधं राज्येऽभिषिच्य महत्संवेगनिर्वेदमापन्नो दीक्षां गृहीतवान् । ततो द्वावपि बन्धू कृततीव्रतपश्चरणौ नित्यं वैराग्यादिभावनाभावितान्तःकरणौ कर्मक्षयप्रवणौ क्रमेण कैवल्यं लब्ध्वा मुक्तिं प्राप्तवन्तौ । [आधारग्रन्थ:- आचार्यश्रीसोमप्रभसूरिविरचितः कुमरवालपडिबोहो (कुमारपालप्रतिबोध:)] FONTERESiatepunwarenewsmaATION MANDURATIONRNEHRAMMARY Samsirvarsistan viewers. A LAMRALANCIATICAUSE INMARIPerienc e अहिंसालक्षणो धर्मो मान्या देवी च भारती । ध्यानेन मुक्तिमाप्नोति सर्वदर्शनिनां मतम् ।। ११६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy