________________
Jain Education International
काव्यानुवादः
मुनिरत्नकीर्तिविजयः
(२) अंचलो अज्ञाननो ओढी 'जटिल', रडतुं रह्यंबिंदु जाण्युं नहीं के अ स्वयं सागर हशे .
(जटील)
१०१
For Private & Personal Use Only
अज्ञानरूपं परिवेष्ट्य वस्त्रं सदा रुदच्चास्ति, कियद् विचित्रम् ? | ज्ञातं स्व-रूपं न हि बिन्दुना यद् 'अहं स्वयं सागर एव नान्यः ' ॥
www.jainelibrary.org