SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ यदि सा छिद्यते तदा किं तस्य वृक्षस्य दुःखं न भवेत् ? कीदृशी वेदना भवेत् ? इति ज्ञातुं मया मम त्वक् उच्छिन्ना । मातर् ! मातर् ! तदा तीव्रा असह्या वेदना भवति । __इति श्रुत्वा माता निर्निमेषं देवतुल्यं तं बालकं अपश्यत् । कियत्कालात् पश्चात् माता आहएकस्य मूकस्य वृक्षस्य वेदनार्थं यः एतादृशो व्याकुलो जातः स भविष्यति काले पूज्यः साधुपुरुषो वा भविष्यति तदा न कोऽपि आश्चर्यम् । एवं यदि सर्वेऽपि जनाः परस्परं मानवीयवेदनां चिन्तयेयुः तहि अस्मिन् देशे न नाम दुःखं भवेत्, सर्वेऽपि जनाः सुखिनः एव भवेयुः । -० निःशुल्कं 'एक्युप्रेशर' केन्द्रम्। निर्माता - श्रीकारः (GOVERNMENT)| R ८६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy