________________
यदि सा छिद्यते तदा किं तस्य वृक्षस्य दुःखं न भवेत् ? कीदृशी वेदना भवेत् ? इति ज्ञातुं मया मम त्वक् उच्छिन्ना । मातर् ! मातर् ! तदा तीव्रा असह्या वेदना भवति । __इति श्रुत्वा माता निर्निमेषं देवतुल्यं तं बालकं अपश्यत् । कियत्कालात् पश्चात् माता आहएकस्य मूकस्य वृक्षस्य वेदनार्थं यः एतादृशो व्याकुलो जातः स भविष्यति काले पूज्यः साधुपुरुषो वा भविष्यति तदा न कोऽपि आश्चर्यम् ।
एवं यदि सर्वेऽपि जनाः परस्परं मानवीयवेदनां चिन्तयेयुः तहि अस्मिन् देशे न नाम दुःखं भवेत्, सर्वेऽपि जनाः सुखिनः एव भवेयुः ।
-०
निःशुल्कं 'एक्युप्रेशर' केन्द्रम्।
निर्माता - श्रीकारः (GOVERNMENT)|
R
८६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org