SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ वाचकानां प्रतिभावः महेश्वरः रमानाथः द्विवेदी B.A.M.S., M.A. (संस्कृत) * जाम- वनस्थली, पीन-३६११३० दिनांक : ३०-१२-०१ भानुवासरः। पूज्यश्रीविजयशीलचन्द्रसूरिमहोदयाः, प्रणामैः सह निवेद्यते यत् - भवतः अयनपत्रस्य एकः अङ्कः अवलोकितः, पठितश्च । मनसि अतीव आनन्दः सञ्जातः । अनिलः द्विवेदी (जामनगरस्थः) मम अग्रजोऽस्ति । तस्य गृहम् एतदयनपत्रम् आगच्छति । तत्रैव अङ्कः पठितः। अहं तु चिकित्सकः अस्मि । वरणानामके ग्रामे मम चिकित्सालयः अस्ति । संस्कृतम् अतीव रोचते मह्यम् । संस्कृतं प्रति अनुरागकारणात् प्रतिदिनं किञ्चित् संस्कृतं परिचयार्थं पठामि । भवतः अयनपत्रे ये वैविध्यपूर्णाः । विभागाः सन्ति ते सर्वे नन्दनवनकल्पतरोः कुसुमानि फलानि इव प्रतिभाति । अयनपत्रीयाः अनेकाः शुभकामनाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy