________________
(७) पर्यायोक्त्यलङ्कारः
“सौदामन्या पथि कनकाङ्गी मत्तापाङ्गा घोनरवघोषैः ।
पर्यायोक्तं बहुकृतवृष्ट्या मुञ्चत्येतन्नहि नहि चित्रम् ॥" - ( वृत्तं मत्ता)
( हन्त, भार्या मे कान्तिमती, सुलभकोपना दुर्वादिनी चेति विवक्षया तटस्थसखायं प्रति कस्यचिद् हतभाग्यस्य निवेदनेयं भङ्गयन्तरेण कृतेति पर्यायोक्त्यलङ्कारस्योदाहरणम् । 'मत्ता' इत्यत्र 'मदघूर्णिता, मत्ता नामवृत्तमिति श्लेषः ।
(८) तद्गुणालङ्कारः
“छद्मवेषधृतदुष्टमानसाः सद्य एव कृतशुद्धचेतसः । क्षुद्रकाच इव पद्मरागतः तदुणेन बसवेश्वरेण ते ।" (वृत्तं रथोद्धता । ददेति वृत्त्यनुप्रासः)
(९) पिहितालङ्कारः
"आपन्नसत्त्वां सरसीरुहाक्षीं दृष्ट्वैव भर्ता नितरां ननन्द । दोलां दुकूलं पिहितं सुदत्यै मिष्टं च हृष्टः समुपाजहार ॥" (वृत्तं उपेन्द्रवज्रा – ‘पिहितं' - गोपायितं, पिहितं नाम अलङ्कारश्चेति श्लेषः) पायसं कृष्णगीतम्
" दग्धं दग्धं त्यजतविरसं शब्दविभ्रंशपातं दुग्धं दुग्धं पुनरुपनिषद्वाक्यमेवाश्रयध्वम् । गायं गायं पिबत मधुरं सन्ततं साधुपीतं
पायं पायं भवत सुखिनः पायसं कृष्णगीतम् " (वृत्तं मन्दाक्रान्ता)
Jain Education International
101
अत्याचारमनाचार-मत्यार्जवमनाजर्वम् । अतिशौचमशौचं च, षड्विधं कूटलक्षणम् ॥
६५
For Private & Personal Use Only
www.jainelibrary.org