________________
“अतिमोहश्च चापल्यं धाष्टर्यं कलहशीलता ।
प्रजल्पः* पारतन्त्र्यञ्च स्त्रीणां सन्ति विशेषतः ॥ "
अत्रेदमवधेयम् यत् - लक्षणोक्त्यलङ्कारस्य स्वभावोक्त्यलङ्कारे नातिव्याप्तिः । यतो हि - तत्र स्वभावोक्तौ 'कुरङ्गैरुत्तरङ्गाक्षैः स्तब्धकर्णैरुदीक्ष्यते' इत्यद्युदाहरणवति स्वजातिस्थस्य स्वावयवभङ्गिविशेषस्य कादाचित्कस्य विवक्षास्ति । अत्र तु लक्षणोक्तौ न केवलं कादाचित्कस्य भङ्गिविशेषस्य, अपि तु यावज्जीवं तत्समुदाये विद्यमानेषु, सामाजिकसंबन्धेषु, वृत्तिव्यवहारेषु आचरणेषु विवक्षास्तीत्यस्ति विशेषः ।
अपि च तत्र स्वभावोक्तौ कस्यचिद् व्यक्तिगतस्य विशिष्टस्वभावस्य (Special Personal trait or mannerism) विवक्षाऽस्ति । अत्र तु लक्षणोक्तौ बहूनां लक्षणानां समुदायविशिष्टानां गुम्फनमित्यप्यस्ति विशेषः ।
[II ] केषाञ्चित् प्रधानालङ्काराणां स्वरचितानि रसवन्ति सुभाषितस्थानीयानि नीतिसच्चारित्र्यबोधकानि उदाहरणानि
(१) रूपकालङ्कार : “भावोन्मादैर्विलासैर्नवमधुरसामोदमत्तैः कटाक्षैः
पर्यायोक्त्या समाध्या सपरिकरसमासोक्तिभिश्चाङ्गरागैः । श्लेषोत्प्रेक्षादुकूलैः सुललितकलितैः चारुमुक्ताकलापैः मालाभूषैर्विचित्रैर्विलुलितयमकैर्भाव्यते काव्यलक्ष्मीः ॥” (वृत्तं स्रग्धरा)
(२) परिकरालङ्कारः
"भवाब्धिमग्नं परिपाहि सद्यः प्रपन्नबन्धो भव पार्वतीश ! ।
अगाधभक्त्या महतोडुपेन महेश ! कैवर्तक ! तारयस्व ॥" (वृत्तं उपेन्दवज्रा) "बालकृष्ण नवनीतमोषक क्षुद्रजाऽथ बहुपीडितोऽस्मि भोः ।
तन्निवार्य शयनाय कल्पय क्षीरवारिनिधितल्प श्रीहरे ! ॥ " ( वृत्तं रथोद्धता )
* प्रजल्पः - क्षुद्रप्रलापः (Gossip, Fribolous talk)
Jain Education International
६३
For Private & Personal Use Only
www.jainelibrary.org