SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ “अतिमोहश्च चापल्यं धाष्टर्यं कलहशीलता । प्रजल्पः* पारतन्त्र्यञ्च स्त्रीणां सन्ति विशेषतः ॥ " अत्रेदमवधेयम् यत् - लक्षणोक्त्यलङ्कारस्य स्वभावोक्त्यलङ्कारे नातिव्याप्तिः । यतो हि - तत्र स्वभावोक्तौ 'कुरङ्गैरुत्तरङ्गाक्षैः स्तब्धकर्णैरुदीक्ष्यते' इत्यद्युदाहरणवति स्वजातिस्थस्य स्वावयवभङ्गिविशेषस्य कादाचित्कस्य विवक्षास्ति । अत्र तु लक्षणोक्तौ न केवलं कादाचित्कस्य भङ्गिविशेषस्य, अपि तु यावज्जीवं तत्समुदाये विद्यमानेषु, सामाजिकसंबन्धेषु, वृत्तिव्यवहारेषु आचरणेषु विवक्षास्तीत्यस्ति विशेषः । अपि च तत्र स्वभावोक्तौ कस्यचिद् व्यक्तिगतस्य विशिष्टस्वभावस्य (Special Personal trait or mannerism) विवक्षाऽस्ति । अत्र तु लक्षणोक्तौ बहूनां लक्षणानां समुदायविशिष्टानां गुम्फनमित्यप्यस्ति विशेषः । [II ] केषाञ्चित् प्रधानालङ्काराणां स्वरचितानि रसवन्ति सुभाषितस्थानीयानि नीतिसच्चारित्र्यबोधकानि उदाहरणानि (१) रूपकालङ्कार : “भावोन्मादैर्विलासैर्नवमधुरसामोदमत्तैः कटाक्षैः पर्यायोक्त्या समाध्या सपरिकरसमासोक्तिभिश्चाङ्गरागैः । श्लेषोत्प्रेक्षादुकूलैः सुललितकलितैः चारुमुक्ताकलापैः मालाभूषैर्विचित्रैर्विलुलितयमकैर्भाव्यते काव्यलक्ष्मीः ॥” (वृत्तं स्रग्धरा) (२) परिकरालङ्कारः "भवाब्धिमग्नं परिपाहि सद्यः प्रपन्नबन्धो भव पार्वतीश ! । अगाधभक्त्या महतोडुपेन महेश ! कैवर्तक ! तारयस्व ॥" (वृत्तं उपेन्दवज्रा) "बालकृष्ण नवनीतमोषक क्षुद्रजाऽथ बहुपीडितोऽस्मि भोः । तन्निवार्य शयनाय कल्पय क्षीरवारिनिधितल्प श्रीहरे ! ॥ " ( वृत्तं रथोद्धता ) * प्रजल्पः - क्षुद्रप्रलापः (Gossip, Fribolous talk) Jain Education International ६३ For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy