________________
अल्पप्रयासेनैव सहजतया कठिनमपि तं पर्वतीयमार्ग आरोहन्ति स्म।
उत्पन्नः तस्मिन् काले खलु मे मानसे विमर्शः । आस्तां बृहत्कायेन, किन्तु यदि नाम कर्मभारेण वयं लघूभूयेमहि तर्हि किम् ? अतीव सुन्दरम्, मोक्षरूपस्य गिरेः आरोहणं कियत्सरलं भवेत् ! अहो ! निश्चयेन निराबाधं अवरोधरहितं च वयमपि मोक्षस्थानमवाप्तुं शक्नुयाम।
वस्तुतोऽस्त्यात्मा कार्पासवत् अतिलघुः । किन्तु स आत्मा राग-द्वेष-क्रोध-अभिमानमाया-प्रपञ्च-ईर्ष्या-घृणा-निर्दयता-कृतदोषेऽपि आनन्द-आत्मवंचना-आत्मख्यातिकामनाअसत्याक्षेपदान-स्वदोषादर्शन-परदोषदर्शन-विकार वासना-मृषावाद-कूटराजनीति-अन्योत्कर्षेऽरुचि-परनिन्दा-असूयादिभिः नैकैः दुर्गुणैः आवृतः । तेषां दुर्गुणानां भारेणैव आत्मा गुरुः अस्ति । प्रतिदिनं ते दुर्गुणाः आत्मानं विशेषतः आवृणोति तथाऽपि तन्नाशार्थं च नाऽस्माकं लेशोऽपि प्रयत्नोऽस्ति । हा, नैष अशक्यः तन्नाशोऽस्ति ।। __श्रीमहावीरविभोः आत्माऽपि अस्मादृश एवाऽऽसीत् । अद्यपर्यन्तं ये केऽपि वीतरागाः बभूवुः । ते खलु न जन्मतः सर्वज्ञाः-वीतरागिणः, किन्तु अपूर्ववीर्योल्लासेन कठोरतपःसाधनया च आत्मनः उपरि लग्नाः दुर्गुणाः अपास्ताः तैः । एवं आत्मनो विशुद्धं स्वरूपं आराध्याष्टकर्मक्षयं कृत्वा आत्मनो लघवः कृताः । पश्चात् शिवङ्गताः ते सर्वेऽपि । तथैव यदि चेत् अनादिकालीनाः आत्मनि संलग्नाः दुर्गुणाः अपाक्रियन्तेऽस्माभिः तर्हि पौरुषेण प्रकटीभवति आत्मनः सहजं स्वरूपम् । पश्चात् वयमपि विनाऽवरोधं मोक्षं गन्तुं समर्थाः भवामः ।
यथा प्रवाहिपदार्थेषु जलमतीव गुरु अस्ति । किन्तु यदा अग्निना सह तस्य संयोगो भवेत् तदा वैज्ञानिकदृष्ट्या जलस्थितानि कानिचिद् घटकतत्वानि दहन्ति, ततो घटकतत्वेषु दहत्सु जलमेव बाष्पीभूय उपरि गच्छति, लघुभवनात् । ___ अस्माकं जिनशासनेऽपि उदाहरणानि सन्ति । निरूपणं तेषां श्रीरत्नशेखरसूरिभिः कृतं श्रीगुणस्थानक्रमारोहसूत्रे
कुलालचक्रदोलेषु मुख्यानां हि यथा गतिः । पूर्वप्रयोगतः सिद्धा सिद्धस्योर्ध्वगतिस्तथा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org