________________ जयतु सकलकल्या .....2 भुवने भवतु सकलकल्याणं मा हिंसन्तु जना अन्योन्यं, मा कुर्वन्तु प्रहाणं... हिंसातो दूयेत स्वान्तं यस्यासौ किल हिन्दूः हिंस्यमानमभिरक्षति नितरां हिन्दू: करुणासिन्धुः दुष्टेष्वप्यनुकम्पाकरणं हिन्दुत्वस्य प्रमाणम् कर्मपिशाचानां म्लेच्छानां कामं हिंसा धर्मः सारासारविवेकवतां ननु, आर्याणां सोऽधर्मः निजधर्मं हित्वा परधर्मे रमणं न भवेत् त्राणम् हिंसा पापं हिंसा तापो, हिंसा दुर्गतिदात्री अहिंसैव परमोऽस्ति सुधर्मः, विश्वविश्वजनधात्री हिंसां त्यक्त्वा श्रित्वाऽहिंसां, विन्दत निजकल्याणम् / भारतवर्षे जन्म न सुलभं मानुषमिति ऋषिवाणी प्राप्य जन्म केचित्तत्रापि न विजहति हिंसकतां ही ! रोद्धं पारयतीह न कोऽपि नु तेषां कुगतिप्रयाणम् प्रसरतु सामरस्यमिह राष्ट्र, वैमनस्यमपसरतु करुणाकान्तं शान्तिनिशान्तं स्वान्तं लोको धरतु क्षेमं वितरतु नाथ ! जनानां मधुरं भवदभिधानम् -शी. Jain Education International For Private & Personal Use Only www.jainelibrary.org