SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ पत्रम ॐ ह्रीँ णमो परमगुरुनेमिसूरीणं ॥ सिरिआणंद ! धम्मलाहेण संभावेमि तुमं । अणंतुवगारीणं परमेसराणं निच्चकरुणोल्लहिययाणं गुरुभयवंताणं च किवापसाएण पसाइआ अम्हे सव्वे वि पसन्नचित्ता निरामया य वट्टेमो । तं पि कुसलदेहो वट्टेज्ज । पुव्वंमि पत्ते दव्व - भावपूयाए अनंतरं जंकरणिज्जं जाणाविस्सं ति पडिजाणियं आसी मए। किंतु चाउम्मासवासे विविहाज्झयणवावडस्स तयणंतरं च बेंगलूरनयरं पइ विहारजत्ताए वट्टमाणस्स मह तल्लिहिउं अवगासो चेव न लद्धो । एत्थंतरे कोल्हापुरनयरे सावगाणं अव सिणेहपुण्णग्गहवसेण अहिया थिरया हुया । अओ एवं अवसरं लद्धुं लेहणं आरद्धं चेव । - मुनिकल्याणकीर्तिविजय: अह एत्थ लोअंमि जणा देवपूयाणंतरं * अग्गिकारियं पकुव्वंति । एयाए अग्गिकारिया संपया पाविज्जइत्ति तेसिं मयं । तेसिं सत्थेसु वि एवं समाइट्ठ, जहा या विउलं रज्जं अग्गिकज्जेण संपया । तवो पावविखोट्टं नाणं झाणं च मुत्तिदं ॥ Jain Education International (सिवधम्मुत्तरसुत्ते) एत्थ एवमाइक्खियं जहा देवयाए दव्वपूयं कुणंतस्स रज्जं लहिज्जइ, अग्गिकज्जं कुणंतो संपयं पावेइ, तवं कुणमाणो पावाई विसोहेइ, नाणं झाणं च आराहंतो कमेण मुत्तिं पावेइति । किंतु एयं रज्जं एसा य संपया पावं पि जणयंति अओ तेसिं उवादाणं सव्वहा विसुद्धं अहं च न हवेइ । तहा अग्गिकारियाए अग्गिकायजीवाणं वहो वि हवई त्ति अण्णं पि पावं तत्थ । अओ लोगुत्तरसत्थेसु भावेण अग्गिकज्जं समाइटुं जं न जीववहकारणं नावि य पावजणयं अवि य चित्तविसोहिकारणं पाव- कम्मखयकरं कमेण मुक्खसुहदायगं च । - णणु अग्गिकारियं कुणंताणं तिण्णि वत्थूणि आवस्सगाणि, तं जहा इंधणाई, घयतिल्लाइसिणेहस्स आहुई, अग्गी य । ता भावग्गिकारियाए काई ताई ? ति । १११ For Private & Personal Use Only - www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy