________________
पत्रम
ॐ ह्रीँ णमो परमगुरुनेमिसूरीणं ॥
सिरिआणंद !
धम्मलाहेण संभावेमि तुमं ।
अणंतुवगारीणं परमेसराणं निच्चकरुणोल्लहिययाणं गुरुभयवंताणं च किवापसाएण पसाइआ अम्हे सव्वे वि पसन्नचित्ता निरामया य वट्टेमो । तं पि कुसलदेहो वट्टेज्ज ।
पुव्वंमि पत्ते दव्व - भावपूयाए अनंतरं जंकरणिज्जं जाणाविस्सं ति पडिजाणियं आसी मए। किंतु चाउम्मासवासे विविहाज्झयणवावडस्स तयणंतरं च बेंगलूरनयरं पइ विहारजत्ताए वट्टमाणस्स मह तल्लिहिउं अवगासो चेव न लद्धो । एत्थंतरे कोल्हापुरनयरे सावगाणं अव सिणेहपुण्णग्गहवसेण अहिया थिरया हुया । अओ एवं अवसरं लद्धुं लेहणं आरद्धं चेव ।
- मुनिकल्याणकीर्तिविजय:
अह एत्थ लोअंमि जणा देवपूयाणंतरं * अग्गिकारियं पकुव्वंति । एयाए अग्गिकारिया संपया पाविज्जइत्ति तेसिं मयं । तेसिं सत्थेसु वि एवं समाइट्ठ, जहा
या विउलं रज्जं अग्गिकज्जेण संपया ।
तवो पावविखोट्टं नाणं झाणं च मुत्तिदं ॥
Jain Education International
(सिवधम्मुत्तरसुत्ते)
एत्थ एवमाइक्खियं जहा देवयाए दव्वपूयं कुणंतस्स रज्जं लहिज्जइ, अग्गिकज्जं कुणंतो संपयं पावेइ, तवं कुणमाणो पावाई विसोहेइ, नाणं झाणं च आराहंतो कमेण मुत्तिं पावेइति ।
किंतु एयं रज्जं एसा य संपया पावं पि जणयंति अओ तेसिं उवादाणं सव्वहा विसुद्धं अहं च न हवेइ । तहा अग्गिकारियाए अग्गिकायजीवाणं वहो वि हवई त्ति अण्णं पि पावं तत्थ ।
अओ लोगुत्तरसत्थेसु भावेण अग्गिकज्जं समाइटुं जं न जीववहकारणं नावि य पावजणयं अवि य चित्तविसोहिकारणं पाव- कम्मखयकरं कमेण मुक्खसुहदायगं च ।
-
णणु अग्गिकारियं कुणंताणं तिण्णि वत्थूणि आवस्सगाणि, तं जहा इंधणाई, घयतिल्लाइसिणेहस्स आहुई, अग्गी य । ता भावग्गिकारियाए काई ताई ? ति ।
१११
For Private & Personal Use Only
-
www.jainelibrary.org