________________
-
साधुः
राजा
पूर्वभागः
म प्रथमं दृश्यम् : (राजा विद्याधरः सिंहासनारूढ आस्ते । पार्वे राज्यः सुमति-मोहिनी-विलासिन्यः तिष्ठन्ति ।
राजनर्तक्या नाट्यसमाप्तौ साधुः राजानमुपसर्पति ।) राजा साधुवर्य ! अस्मच्छासने प्रजाः सर्वाः सन्तुष्टाः सन्तीति संभावये।
राजन्! तव पराक्रमः, औदार्य, प्रजावात्सल्यञ्च जनजनिताः सर्वत्र । मुक्तकण्ठाः प्रजास्त्वां प्रशंसन्ति । राजमहिषीणां तु विषये न तास्तावदभिनन्दन्त इति निवेदयामि। हाँ? कथमेतत् ? मोहिनीविलासिन्यौ कनीयस्यौ मे महिष्यौ मयि भृशमनुरक्ते एव खलु ? नाऽत्र संशयलेशोऽप्यस्ति । सुमत्यास्तु ज्येष्ठमहिष्याः विषये तावदहं
नूनमुदासीनः । नाममात्रेणैव सा मे राज्ञीत्येव मे मतम्। साधुः आमाम् । कनीयस्या महिष्या कर्णपीडनमप्यायन्ति राज्ञः । राजाः सत्यम् । कनीयस्यो महिष्योः कृतेऽहं राज्यं प्रभुत्वं सर्वमपि त्यजेयम् । ते
मोहिनीविलासिन्यौ सुवर्णपुत्थल्यौ पूज्यपाद!, सुवर्णपुत्थल्यौ, सत्येन ते शपे। न जाने कस्य पुराकृतस्य पुण्यकर्मणः परिपाकफलमिदं सुन्दरीमण्योरेतयोः
महिष्योः प्राप्तिः । अहो मे भाग्यम्।। साधुः सर्वं चमत्कारि न सुवर्णम्, प्रभो ! प्रेम, पातिव्रत्यं, शीलं, सर्वमेतत् सुष्ठ
परीक्ष्यैव निरूप्यन्ते नाऽपरीक्ष्य ।। राजा
तहि परीक्षा भवतु पूज्यपाद!। साधुः एवं क्रियताम्, प्रभो ! त्वया किञ्चिदवधि स्वं भृशं मरणान्तिकं रुग्णं नाट्यता
मृत इव मञ्चे शयनीयम्। तथा वा? । अस्तु तर्हि (राजा मृत इव मञ्चे शेते । मोहिनीविलासिन्यौ मञ्चस्य पार्श्वे स्थिते म्लानवदने दूयमाने संदृश्यते ।)
राजा
७७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org