________________
संस्कृतिः ?
सन्तोषः आनन्दः शास्त्री
सूरत "पश्यतु, पश्यतु ! कीदृशी संस्कृतिरभूदस्य भारतवर्षस्य ? अद्यत्वे तु रसातलमुपागता सा।", विनोदः साश्चर्यमवदत् । विनोदः, मम बाल्यकालमित्रमध्ययनसमाप्तेः पश्चादत्र चाकचिक्यचर्चितायां मुम्बईनगर्यामाजीविकार्थं समागतवान् । विले-पार्लेगन्तुकामावावां बान्द्रारेलविरामस्थाने प्रतीक्षारतौ स्थितवन्तावास्व स्थानिकरेलयानार्थम् । तदा संस्कृतिविषयकं गुरुगभ्मीरप्रश्नमुत्थापितवान सः।।
"भोः ! तादृशं किमभवद् यदावयोर्लघुचर्चामध्ये ईदृशी गुर्वी चर्चा विना कारणेनैवाऽऽपतिता?" इति मया पृष्टे पुरो नाऽतिदूरावस्थिता लघुकायवस्त्रावेष्टिता पाश्चात्यपरिवेशधारणप्रसन्ना उन्मुक्ता नवयौवनैका सङ्केतिता। "अहो! इयं तावद् वर्तते भवदाश्चर्यविषया ! किन्तु क्षणं विचारयतु । इयं जीवनशैली, इयं वेशभूषा च दैनन्दिनधावनशीलायास्तीव्रगतिसम्पन्नाया अस्या अत्र व्यावसायिकनगर्यां महती आवश्यकता। यदि न रोचते भवते खलु तदा नैरपेक्ष्येण तिष्ठतु । किमनेन खेदेन ?" इति सनिःश्वासं मयोक्तम् ।
पश्चादावामन्यवार्तानिमग्नौ जातौ परन्तु मध्ये मध्ये स तामेव लुब्धनेत्राभ्यामवलोकितवान् । 'किमन्यचित्तको भवान् ? '' इत्युक्तवति मयि कुटिलं हसित्वा स उच्छ्वसितमिवाऽब्रवीत् "चित्तं ममाऽपहृतं तया बालया" इति ।
अनेनोत्तरेण विचारसागरनिमग्नोऽहमविचारयम्- "किं इयमेव परिभाषा संस्कृतेः? "
eGo
७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org