SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ भिषग्वर्यः स्वकर्मणि कुशलो लब्धयशाश्चाऽऽसीत् । सर्वाधुनिकसाधनोपपन्न आसीत्तस्य शल्यक्रियाकक्षः । शल्यक्रियातिथिरपि सुनिश्चितः । सर्वेऽपि कुटुम्बिनस्तस्याः सविधे समुपस्थिता आसन् । दारकाः प्रतिवेशिनो मातृगृहबान्धवाश्चापि प्रमुखास्तत्समीपे स्थिताः । तथापि सा केवलमेकमेव प्रियजनं विस्फारितनेत्राभ्यां प्रतीक्षमाणाऽऽसीत् । स आसीत्तस्या जीवनज्योतिर्भूतो दयितः। शल्यक्रियावेला समासन्ना जाता। सन्ध्याकाले चतुर्वादनक्षण एवाऽऽसीत्तस्याः पर्यायः । पतिस्तस्याः तावता कालेनाऽपि नाऽऽयातः । सम्प्रत्यसौ महालेखानियन्त्रक आसीत् । शल्यक्रियाकक्षप्रवेशात्प्रागेव कश्चित्सेवकस्तत्प्रेषितां चिटिकामेकामादाय समागतो यस्यां लिखितमासीत् -'प्रबन्धसमितेरधिवेशनं सम्प्रत्यपि प्रवर्तते । अतो नाऽऽगन्तुं पारये । अलं चिन्तया । शल्यक्रियां सपादय ।' तच्छुत्वैव सा मूर्छामुपगता। e- धीरैरैः समर्यादैः सत्त्वं रक्ष्यं विवेकि भिः । समापन्ने निजप्राणसंशये सुमहत्यपि ॥ १ ॥ सत्त्वमेकमिदं मा गात् सर्वमन्यद् भविष्यति । सति कन्दे न सन्देहो वल्ल्याः पल्लवसम्पदाम् ॥२॥ (श्रीमल्लिनाथमहाकाव्ये) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy