________________
*
मांसाहारं त्यजन्तु
दीर्घं
वेदेषु मन्त्ररूपेण उपदिष्टं अस्ति"वयं सर्वान् प्राणिनो मित्रभावेन पश्यामः,
Jain Education International
च जीवन्तुं
भाषायां लेखक: गुणवन्त-शाह * सं- अनुवादक:- मुनिकल्याणकीर्तिविजयः
11
सर्वेऽपि अमान् मित्रभावेन पश्यन्तु
इति ।
इत: आफ्रिकादेशे एकस्य वनस्य प्रवेशद्वारे मूकैः पशु-पक्षिभिः कथित इव एकः सन्देशः उल्लिखितोऽस्ति
"
‘“वयं भवतां मित्राणि,माऽस्मान् हिंसन्तु'' इति।
" जीवजगतो राजा मुनष्य एव इति बोधः सर्वसाधारण आसीत् जगति । किन्तु अद्यत्वे स विचारो हठात् त्याज्य एवाऽस्माभिः । मनुष्यस्तु प्राणिविश्वस्य एकः सभ्य एव। अन्यैः प्राणिभिः सह मैत्रीभावेन अहिंसकभावेन च वर्तने तस्यैव स्वार्थः सिद्ध्यति ।
किन्तु मनुष्य एतत् बोद्धुं न क्षमो न वा सज्जः । स तु हिंसां निरपराधिनां मूकजीवानां हिंसां - स्वकीयतुच्छस्वार्थस्य साधनाय निर्दयतया करोत्येव, मृगयारूपेण वा सूनागारेषु वा औषधादिहेतुना वा सौन्दर्यप्रसाधानाद्यर्थं वा।
यद्यपि मृगयापद्धतिरद्यत्वेऽल्पीभूता तत्प्रतिष्ठा च हीयमानाऽस्ति । किन्तु सूनागाराणां प्रतिष्ठा प्रमाणं च वर्धत एव सर्वत्र । सूनागारं हि मनुष्यहृदयेषु वर्तमानस्य दानवत्वस्य बीभत्सं प्रतीकमस्ति । जनेषु मांसभक्षणस्य प्रचारः प्रसारश्चाऽस्खलितं वर्धमानोऽस्ति । ये च मांसभक्षणं प्रत्यक्षतया न कुर्वन्ति तेऽपि परोक्षरीत्या तु तत् कुर्वन्त्येव । यतो जगति गर्जदैनिक - सन्देशस्य ६-५-२००१ तमदिनाङ्कस्य साप्ताहिकपूर्ती लेखोऽयं प्रकाशितोऽस्ति ।
५८
For Private & Personal Use Only
www.jainelibrary.org