SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ देशं महाविषधरस्य तपोवने यः, दुष्टप्रताडनमनार्यभयं च शान्तः । ध्यानेन नो गणितवानभयश्च योगी, वीरं नमामि तमहं भुवि भोगरोगी ॥१९॥ कालाऽब्धि(४३)वर्षपरिधाविह शालमूले, वैशाखशुक्लदशमीयचतुर्थयामे, कैवल्यमाप्तमूजुकीयतटे हि येन, तेन प्रभावितमिदं त्रिशलात्मजेन ॥ २० ॥ योगेन सत्यवचसा यमहिंसया च, ध्यानेन जीवदयया च तितिक्षया च, स्वात्मानमेव कूतवानिह यो हि तीर्थम्, तीर्थङ्करं तमथ जैनविभुं नमामि ॥२१॥ संश्रावकेषु महिलानरसंघदाय, साध्वीति साधुरिति तीर्थविवर्धकाय, तीर्थडुरेषु चरमस्थितिभूषिताय, तस्मै नमो भगवते महते जिनाय |ો ૨૨ . चित्तेन कर्मविधिना कटुभाषणेन, भागग्रहेण च विदूषणशोषणाभ्याम्, पीडा जनस्य कथिता भुवि येन हिंसा, स्वान्ते स्मरामि जिनवीरमहिंसकं तम् ॥२३॥ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy